________________
636
धातुरत्नाकर तृतीय भाग
८०५ ग्लहौङ् (ग्लह्) ग्रहणे।
८०७ महुङ् (मंह) वृद्धौ। १ जाग्लह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाग्लह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मामहोत याताम रन था: याथाम ध्वम य वहि महि। ३ जाग्लह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै |
| ३ मामह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावहै यावहै यामहै।
यामहै। ४ अजाग्लह्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि
| ४ अमामह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि।
यामहि। ५ अजाग्लहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। .
| ५ अमामंहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, ढ्वम् ६ जाग्लहाञ्चक्रे काते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे | षि ष्वहि, महि। जाग्लहाम्बभूव जाग्लहामास ।
| ६ मामहाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ७ जाग्लहिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् दवम् य वहि मामंहाम्बभूव मामहामास । महि।
७ मामंहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ८ जाग्लहिता"रौरः, से साथे ध्वे, हे स्वहे स्महे।
महि। ९ जाग्लहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे |
८ मामंहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे।
९ मामंहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अजाग्लहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये |
ष्यामहे। ष्यावहि ष्यामहि।
१० अमामंहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८०६ बहुङ् (बंह) वृद्धौ।
ष्यावहि ष्यामहि। १ बाह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे।
८०८ दक्षि (दक्ष) शैव्ये च। २ बाबहोत याताम् रन, था: याथाम ध्वम, य वहि महि। ३ बाह्यताम् येताम् यन्ताम, यस्व येथाम यध्वम..यै यावहै | १ दादक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहै।
| २ दादक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अबाबयत येताम यन्त, यथाः येथाम यध्वम, ये यावहि | ३ दादक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै यामहि।
यामहै। ५ अबाबहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्व म् ध्वम्, दवम् | ४ अदादक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि षि ष्वहि, महि।
यामहि। ६ बाबहाञ्चक्र काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ५ अदादक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्,। बाबंहाम्बभूव बाबहामास ।
६ दादक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ बाबंहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | दादक्षाञ्चक्रे दादक्षामास । महि।
७ दादक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ बाबंहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे।
८ दादक्षिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ बाबंहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दादक्षिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे।
ष्यामहे। १० अबाबंहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये । १० अदादक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org