SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 635 ध्या ८०१ जेहङ् (जेह्) प्रयत्ने। ८०३ द्राहृङ् (द्राह्) निक्षेपे।। १ जेजेह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ दाद्राह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जेजेह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दाद्राह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जेजेह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ दाद्राह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अजेजेह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अदाद्राह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अजेजेहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अदाद्राहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ जेजेहाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ दाद्राहाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे जेजेहाम्बभूव जेजेहामास । दाद्राहाम्बभूव दाद्राहामास । ७ जेजेहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | ७ दादाहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। ८ जेजेहिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। । ८ दाद्राहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जेजेहिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दादाहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजेजेहिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदादाहिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८०२ वाहङ् (वाह्) प्रयत्ने। ८०४ गाहौङ् (गाह्) विलोडने। १ वावाह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जागाह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वावाह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जागाह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वावाह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जागाह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ___ यावहै यामहै। ४ अवावाहयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजागाह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अवावाहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अजागाहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ वावाहाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ जागाहाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे वावाहाञ्चक्रे वावाहामास । जागाहाम्बभूव जागाहामास । ७ वावाहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | ७ जागाहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। ८ वावाहिता"रौर: से साथे ध्वे. हे स्वहे स्महे। ८ जागाहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावाहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ जागाहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ___ष्यामहे। ष्यामहे। १० अवावाहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजागाहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy