________________
634
धातुरत्नाकर तृतीय भाग
महि।
प्यामहे।
७९७ वल्हि (वल्ह्) प्राधान्ये।
७९९ बल्हि (बल्ह) परिभाषणहिंसाच्छादनेषु। १ वावल्ह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ बाबल्ह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वावल्ह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बाबल्ह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वावल्ह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ बाबल्ह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
यावहै यामहै। ४ अवावल्ह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अबाबल्ह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि।
यामहि। ५ अवावल्हिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् | ५ अबाल्हिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि षि ष्वहि, महि। .
ष्वहि, महि। ६ वावल्हामास सतुः सुः सिथ सथुः स स सिव सिम | ६ बाबल्हाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे वावल्हाञ्चके वावल्हाम्बभूव ।
| बाबल्हाम्बभूव बाबल्हामास । ७ वावल्हिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | ७ बाबल्हिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि
महि। - ८ वावल्हिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ बाबल्हिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ वावल्हिप्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ बाबल्हिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे
ष्यामहे। १० अवावल्हिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अबाबल्हिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि। ७९८ बर्हि (ब) परिभाषणहिंसाच्छादनेषु।
८०० वेहङ् (वेह्) प्रयत्ने। १ बाबयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वेवेह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाबर्हयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वेवेह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बाबयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ वेवेह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
यामहै। ४ अबाबयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अवेवेह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि।
यामहि। ५ अबाबर्हिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, ढ्वम् | ५ अवेवेहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि षि ष्वहि, महि।
ष्वहि, महि। ६ बाबर्हाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ वेवेहाचक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे बाबार्हाञ्चक्रे बाबार्हामास ।
वेवेहाम्बभूव वेवेहामास । ७ बाबर्हिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | ७ वेवेहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि।
महि। ८ बाबर्हिता"रौर:, से साथे ध्वे, हे स्वहे स्महे।
८ वेवेहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ बाबर्हिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे
| ९ वेवेहिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे घ्यामहे।
ष्यामहे। १० अबाबर्हिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये | १० अवेवेहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org