SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ 638 धातुरत्नाकर तृतीय भाग ८१३ भिक्षि (भिक्ष्) याच्यायाम्। ८१५ श्रिग् (श्रि) सेवायाम्। १ बेभिक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शेश्रीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बेभिक्ष्येत याताम् रन, था: याथाम् ध्वम, य वहि महि। २ शेश्रीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बेभिक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ शेश्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अशेश्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अबेभिक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। | ५ अशेश्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ढ्वम् ध्वम् अबेभिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि __षि ष्वहि, ष्महि। ष्वहि, महि। ६ शेश्रीयामास सतुः सुः सिथ सथुः स स सिव सिम ६ बेभिक्षाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे शेश्रीयाम्बभूव शेश्रीयाञ्चके । बेभिक्षाम्बभूव बेभिक्षामास । ७ शेश्रीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि ७ बेभिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | महि। ८ बेभिक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। |८ शेश्रीयिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ बेभिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे | ९ शेश्रीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अशेश्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अभिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८१६ णींग् (नी) प्रापणे। ८१४ दीक्षि (दीक्ष्) मौण्ड्यैज्योपनयननियमव्रतादेशेषु। १ नेनीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ देदीक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ नेनीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ देदीक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। ३ देदीप्यताम येताम यन्ताम. यस्व येथाम यध्वम येयावहै । ३ नेनीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै यावहै यामहै। ___ यामहै। ४ अदेदीक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अनेनीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अदेदीक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अनेनीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् पहि, महि। __षि ष्वहि, महि। ६ देदीक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ नेनीयामास सतुः सुः सिथ सथुः स स सिव सिम देदीक्षाञ्चके देदीक्षामास । नेनीयाम्बभूव नेनीयाञ्चक्रे । ७ देदीक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ नेनीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ८ देदीक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ देदीक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ नेनीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ नेनीयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अदेदीक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। | १० अनेनीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy