________________
यडन्तप्रक्रिया (भ्वादिगण)
639
८१७ हंग् (ह) हरणे।
८२० डुकंग् (कृ) करणे। १ जेहीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चेक्रीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जेहीयेत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। | २ चेक्रीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जेह्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चेक्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
यामहै। ४ अजेहीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचेक्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि।
यामहि। ५ अजेह्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अचेक्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, ष्महि।
षि ष्वहि, ष्महि। ६ जेहीयाम्बभूव वतः वः, विथ वथः व, व विव विम, | ६ चेक्रीयामास सतः सः सिथ सथः स स सिव सिम जेहीयाञ्चके जेह्रीयामास ।
चेक्रीयाम्बभूव चेक्रीयाञ्चके । ७ जेह्रीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि ७ चेक्रीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि।
महि। ८ जेहीयिता' रौरः, से साथे ध्वे, हे स्वहे स्महे।
८ चेक्रीयिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ जेह्रीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | ९ चेक्रीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे।
ष्यामहे। १० अजेह्रीयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अचेक्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
___ष्यावहि ष्यामहि। ८१८ भंग (भृ) भरणे।
८२१ हिक्की (हिक्क) अव्यक्ते शब्द। १ बेभ्रीयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। । १ जेहिक्क्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बेभ्रीयेत याताम् रन्, था: याथाम् ध्वम, य वहि महि। । २ जेहिक्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ बेभ्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ जेहिक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै।
यावहै यामहै। ४ अबेभ्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजेहिक्क्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि।
यामहि। ५ अबेभ्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | अजेहिकिष्ट षाताम षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि।
षि ष्वहि, महि। ६ बेभ्रीयामास सतुः सुः सिथ सथुः स स सिव सिम बेभ्रीयाम्बभूव बेभ्रीयाञ्चक्रे ।
६ जेहिक्काम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
जेहिक्काञ्चक्रे जेहिक्कामास । ७ बेभ्रीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि।
७ जेहिक्किषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् ढ्वम् य वहि
महि। ८ बेभ्रीयिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ बेभ्रीयिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ष्ये व्यावहे | ८ जेहिक्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे।
९ जेहिक्किष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अबेभ्रीयिष्यत ष्येताम् ष्यन्त, घ्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि।
| १० अजेहिक्किष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ८ १९ धृग् () धारणे। धूङ् ५५६ वदूपाणि। ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org