SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ 640 ८२२ याचृग् (याच्) याञ्चयाम् । १ यायाच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ यायाच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ यायाच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अयायाच्यत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । यावह ५ अयायाचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, दवम् ध्वम् षष्वहि ष्महि । ६ यायाचाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, यायाचाञ्चक्रे यायाचामास । ७ यायाचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ यायाचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ यायाचिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयायाचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८२३ डुपचींष् (पच्) पाके । १ पापच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ पापच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ पापच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अपापच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपापचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ पापचाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पापचाञ्चक्रे पापचामास । ७ पापचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पापचिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ पापचिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपापचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । Jain Education International धातुरत्नाकर तृतीय भाग ८२४ राजुग् (राज्) दीप्तौ । १ राराज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ राराज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ राराज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अराराज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अराराजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ राराजामास सतुः सुः सिथ सधुः स स सिव सिम राराजाम्बभूव राराजाञ्चक्रे । ७ राराजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । राराजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ राराजिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अराराजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८२५ भ्राजि (भ्राज्) दीप्तौ । भ्राजि ६१२ वद्रूपाणि । ८२६ भजी (भज्) सेवायाम् । २ १ बाभज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । बाभज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । बाभज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ३ ४ अबाभज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५- अबाभजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ बाभजामास सतुः सुः सिथ सथुः स स सिव सिम बाभजाम्बभूव बाभजाञ्चक्रे । ७ बाभजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । बाभजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ बाभजिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबाभजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org 41
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy