SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 35 १६२ तुजु (तुङ्ग्) वलने च। अजिगञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ तुतुञ्जिपति त: न्ति, सि थः थ, तुतुञ्जिषामि वः मः। षिष्म। २ तुतुञ्जिषेत् ताम् युः, : तम् त, यम् व म । ६ जिगञ्जिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ तुतुञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, ततञ्जिषाणि व म। | कृम जिगञ्जिषाम्बभूव जिगञ्जिषामास। ४ अतुतुञ्जिष त् ताम् न, : तम् त, म् अतुतुञ्जिषाव म। ७ जिगञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतुतुञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ जिगञ्जिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। पिष्म। | ९ जिगञ्जिषिष्यति त: न्ति, सि थ: थ, जिगञ्जिषिष्यामि वः ६ तुतुञ्जिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, मः। कृम तुतुञ्जिषाम्बभूव तुतुञ्जिषामास। १० अजिगञ्जिषिष्यत् ताम् न्, : तम् त, म् अजिगञ्जिषिष्याव ७ तुतुञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म। ८ ततुञ्जिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १६५ गृज (गृज्) शब्द। गर्ज १६३ वद्रूपाणि। ९ तुतुञ्जिषिष्यति त: न्ति, सि थः थ, ततञ्जिषिष्यामि वः मः। १६६ गृजु (गृञ्) शब्दे । १० अतुतुञ्जिषिष्यत् ताम् न, : तम् त, म् अतुतुञ्जिषिष्याव म। १ जिगृञ्जिषति त: न्ति, सि थः थ, जिगृञ्जिषामि वः मः। १६३ गर्ज (ग) शब्दे । २ जिगृञ्जिषेत् ताम् युः, : तम् त, यम् व म । १ जिगर्जिषति त: न्ति, सि थः थ, जिगर्जियामि वः मः। ३ जिगृञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, जिगृञ्जिषाणि व २ जिगर्जिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिगजिषतु/तात् ताम् न्तु, : तात् तम् त, जिगर्जिषाणि व | ४ अजिगृञ्जिष त् ताम् न्, : तम् त, म् अजिगृञ्जिघाव म। ५ अजिगृञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अजिगजिष त ताम न. : तम त. म अजिगजिषाव म। ५ अजिगर्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ जिगृञ्जिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिगृञ्जिषाशकार जिगृञ्जिषामास। षिष्म। ७ जिगृञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिगर्जिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर कृव, | ८ जिगृञ्जिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। __कृम जिगर्जिषाम्बभूव जिगर्जिषामास। ९ जिगृञ्जिषिष्यति त: न्ति, सि थः थ, जिगृञ्जिषिष्यामि वः ७ जिगजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ जिगर्जिषिता" रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। १० अजिगृञ्जिषिष्यत् ताम् न्, : तम् त, म् अजिगृञ्जिषिष्याव ९ जिगजिषिष्यति त: न्ति, सि थ: थ, जिगर्जिषिष्यामि वः । म। मः। १६७ मुज (मुज्) शब्दे । १० अजिगर्जिषिष्यत् ताम् न्, : तम् त, म् अजिगर्जिषिष्याव १ मुमुजिषति त: न्ति, सि थ: थ, मुमुजिषामि वः मः। २ मुमुजिषेत् ताम् युः, : तम् त, यम् व म । १६४ गजु (गञ्ज) शब्दे । ३ मुमुजिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुजिषाणि व म। १ जिगञ्जिषति त: न्ति, सि थ: थ, जिगञ्जिषामि वः मः। ४ अमुमुजिष त् ताम् न्, : तम् त, म् अमुमुजिषाव म। २ जिगञ्जिषेत् ताम् युः, : तम् त, यम् व म । ५ अमुमुजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ जिगञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, जिगञ्जिषाणि व । षिष्म। ६ मुमुजिषामास सतुः सुः, सिथ सथः स, स सिव सिम, ४ अजिगञ्जिष त् ताम् न्, : तम् त, म् अजिगञ्जिषाव म। मुमुजिषाञ्चकार मुमुजिषाम्बभूव। षिष्म। म। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy