SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर तृतीय भाग मा मः। ७ मुमुजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १७० मज (मज्) शब्दे । ८ ममजिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १ मिमजिषति त: न्ति, सि थ: थ. मिमजिषामि वः मः। ९ मुमुजिषिष्यति त: न्ति, सि थ: थ, मुमुजिषिष्यामि वः मः। | २ मिमजिषेत् ताम् युः, : तम् त, यम् व म । १० अमुमुजिषिष्यत् ताम् न्, : तम् त, म् अमुमुजिषिष्याव म। ३ मिमजिषतु/तात् ताम् न्तु, : तात् तम् त, मिमजिषाणि व १६८ मुज (मुज्) शब्द। ४ अमिमजिष त् ताम् न्, : तम् त, म् अमिमजिषाव म। १ मुमुञ्जिषति त: न्ति, सि थ: थ, मुमुञ्जिषामि वः मः। ५ अमिमजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ मुमुञ्जिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ मञ्जिषत/तात् ताम्-न्तु, : तात् तम् त, मुमुञ्जिषाणि व मा | मिमजिषाम्बभव वतः वः विथ वथः व. व विव विम.. ४ अमुमुञ्जिष त् ताम् न्, : तम् त, म् अमुमुञ्जिषाव म। मिमजिषामास मिमजिषाञ्चकार । ५ अमुमुञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ पिमजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ मिमजिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ मुमुञ्जिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ मिमजिषिष्यति तः न्ति, सि थः थ, मिमजिषिष्यामि वः मुमुञ्जिषाञ्चकार मुमुञ्जिषामास। ७ मुमुञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अमिमजिषिष्यत् ताम् न्, : तम् त, म् अमिमजिषिष्याव म। ८ मुमुञ्जिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १७१ गज (गज्) मदने च । ९ मुमुञ्जिषिष्यति त: न्ति, सि थः थ, मुमुञ्जिषिष्यामि वः मः। १ जिगजिषति त: न्ति, सि थः थ. जिगजिषामि वः मः। १० अमुमुञ्जिषिष्यत् ताम् न्, : तम् त, म् अमुमुञ्जिषिष्याव म। २ जिगजिषेत् ताम् युः, : तम् त, यम् व म। १६९ मृजु (मृञ्) शब्दे । ३ जिगजिषतु/तात् ताम् न्तु, : तात् तम् त, जिगजिषाणि व म। १ मिमृञ्जिषति त: न्ति, सि थ: थ, मिमञ्जिषामि वः मः। ४ अजिगजिष त् ताम् न्, : तम् त, म् अजिगजिषाव म। २ मिमृञ्जिषेत् ताम् यु:, : तम् त, यम् व म । ५ अजिगजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ मिमृञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, मिमृञ्जिषाणि व | षिष्म। ६ जिगजिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अमिमृञ्जिष त् ताम् न्, : तम् त, म् अमिमृञ्जिषाव म। | जिगजिषााकार जिगजिषामास । ५ अमिमृञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | | ७ जिगजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ जिगजिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ मिमृञ्जिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | विम, | ९ जिगजिषिष्यति त: न्ति, सि थः थ, जिगजिषिष्यामि वः मिमृञ्जिषामास मिमृञ्जिषाञ्चकार । ७ मिमृञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिगजिषिष्यत ताम् न, : तम् त, म् अजिगजिषिष्याव ८ मिमृञ्जिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ मिमृञ्जिषिष्यति तः न्ति, सि थः थ, मिमृञ्जिषिष्यामि वः | १७२ त्यजं (त्यज्) हानौ । १ तित्यक्षति त: न्ति, सि थ: थ, तित्यक्षामि वः मः। १० अमिमृञ्जिषिष्यत् ताम् न्, : तम् त, म् अमिमृञ्जिषिष्याव | | २ तित्यक्षेत् ताम् युः, : तम् त, यम् व म । मा ३ तित्यक्षतु/तात् ताम् न्तु, : तात् तम् त, तित्यक्षाणि व म। मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy