SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ४ अतित्यक्ष त् ताम् न्, : तम् त, म् अतित्यक्षाव म। ५ अतित्यक्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ तित्यक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तित्यक्षाञ्चकार तित्यक्षामास । ७ तित्यक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तित्यक्षिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ तित्यक्षिष्यति तः न्ति, सि थः थ, तित्यक्षिष्यामि वः मः । १० अतित्यक्षिष्यत् ताम् न् : तम् त, म् अतित्यक्षिष्यावं म १७३ षञ्जं (सञ्ज) संगे । १ सिसङ्क्षति तः न्ति, सि थः थ, सिसड्क्षामि वः मः । २ सिसङ्क्षेत् ताम् यु:, : तम् त, यम् व म । ३ सिसङ्क्षतु /तात् ताम् न्तु : तात् तम् त, सिसङ्क्षाणि व म । ४ असिसङ्क्ष त् ताम् न् : तम् त, म् असिसङ्क्षाव म ५ असिसक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ सिसङ्क्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, सिसङ्क्षाञ्चकार सिसाम्बभूव । ७ सिसङ्क्षयात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसङ्क्षिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसङ्क्षिष्यति तः न्ति, सि थः थ, सिसङ्क्षिष्यामि वः मः । १० असिसङ्क्षिष्यत् ताम् न् : तम् त, म् असिसङ्क्षिष्याव म। १७४ कटे (कट्) वर्षावरणयोः । १ चिकटिषति तः न्ति, सि थः थ, चिकटिषामि वः मः । २ चिकटिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिकटिषतु /तात् ताम् न्तु : तात् तम् त, चिकटिषाणि व म। ४ अचिकटिष त् ताम् न् : तम् त, म् अचिकटिषाव म। ५ अचिकटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकटिषामास चिकटिषाञ्चकार । ७ चिकटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिकटिषिता" रौ सि स्थः स्थ, स्मि स्वः स्मः । र:, Jain Education International ९ चिकटिषिष्यति तः न्ति, सि थः थ, चिकटिषिष्यामि वः मः । १० अचिकटिषिष्यत् ताम् न् : तम् त, म् अचिकटिषिष्याव म १७५ शट (शट्) रुजाविशरणगत्यवशातनेषु । १ शिशटिषति तः न्ति, सि थः थ, शिशटिषामि वः मः । २ शिशटिषेत् ताम् यु:, : तम् त, यम् व म । ३ शिशटिषतु /तात् ताम् न्तु : तात् तम् त, शिशटिषाणि व म। 37 -४ अशिशटिष त् ताम् न् : तम् त, म् अशिशटिषाव म । ५ अशिशटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिशटिषाञ्चकार शिशटिषामास । ७ शिशटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिशटिषिता " सि स्थः स्थ, स्मि स्वः स्मः । रौरः, ९ शिशटिषिष्यति तः न्ति, सि थः थ, शिशटिषिष्यामि वः मः । १० अशिशटिषिष्यत् ताम् न् : तम् त, म् अशिशटिषिष्याव म। १७६ वट (वट्) वेष्टने । १ विवटिषति तः न्ति, सि थः थ, विवटिषामि वः मः । २ विवटिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवटिषतु /तात् ताम् न्तु ४ अविवटिष त् ताम् न् : तम् त, म् अविवटिषाव म। ५ अविवटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । तात् तम् त, विवटिषाणि व म । ६ विवटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवटिषाञ्चकार विवटिषामास । For Private & Personal Use Only ७ विवटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । विवटिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ विवटिषिष्यति तः न्ति, सि थः थ, विवटिषिष्यामि वः मः । १० अविवटिषिष्यत् ताम् न् : तम् त, म् अविवटिषिष्याव म । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy