SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 38 १७७ किट (कट्) उत्त्रासे । १ चिकिटिषति तः न्ति, सि थः थ, चिकिटिषामि वः मः । २ चिकिटिषेत् ताम् युः तम् त, यम् व म । ३ चिकिटिषतु/तात् ताम् न्तु : तात् तम् त, चिकिटिषाणि व म। ४ अचिकिटिष त् ताम् न्, : तम् त, म् अचिकिटिषाव म। ५ अचिकिटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ चिकिटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिकिटिषाञ्चकार चिकिटिषाम्बभूव । ७ चिकिटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकिटिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकिटिषिष्यति तः न्ति, सि थः थ, चिकिटिषिष्यामि वः मः । १० अचिकिटिषिष्यत् ताम् न् : तम् त, म्। १७८ खिट (खिट् ) उत्त्रासे । १ चिखिटिषति तः न्ति, सि थः थ, चिखिटिषामि वः मः । २ चिखिटिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिखिटिषतु/तात् ताम् न्तु तात् तम् त, चिखिटिषाणि व म। ४ अचिखिटिष त् ताम् न् : तम् त, म् अचिखिटिषाव म । ५ अचिखिटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ चिखिटिपामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिखिटिषाञ्चकार चिखिटिषाम्बभूव । ७ चिखिटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिखिटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिखिटिषिष्यति तः न्ति, सि थः थ, चिखिटिषिष्यामि वः मः । (अचिखिटिषिष्याव म । १० अचिखिटिषिष्यत् ताम् न्, : तम् त, म्। १७९ शट (शट्) अनादरे । ९ शिशिटिषति तः न्ति, सि थः थ, शिशिटिषामि वः मः । २ शिशिटिषेत् ताम् यु:, : तम् त, यम् व म । Jain Education International धातुरत्नाकर तृतीय भाग ३ शिशिटिषतु/तात् ताम् न्तु : तात् तम् त, शिशिटिषाणि व म। ४ अशिशिटिष त् ताम् न् : तम् त, म् अशिशिटिषाव म। ५ अशिशिटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशिटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिशिटिषाञ्चकार शिशिटिषामास । ७ शिशिटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिशिटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशिटिषिष्यति तः न्ति, सि थः थ, शिशिटिषिष्यामि वः मः । १० अशिशिटिषिष्यत् ताम् न् : तम् त, म् अशिशिटिषिष्याव म। १८० षिट (सिट्) अनादरे । १ सिसिटिषति तः न्ति, सि थः थ, सिसिटिषामि वः मः । २ सिसिटिषेत् ताम् यु:, : तम् त, यम् व म । ३ सिसिटिषतु/तात् ताम् न्तु : तात् तम् त, सिसिटिषाणि व म। ५ ४ असिसिटिष त् ताम् न् : तम् त, म् असिसिटिषाव म। असिसिटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सिसिटिपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिसिटिषाञ्चकार सिसिटिषामास । ७ सिसिटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८- सिसिटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसिटिषिष्यति तः न्ति, सि थः थ, सिसिटिषिष्यामि वः मः । १० असिसिटिषिष्यत् ताम् न् : तम् त, म् असिसिटिषिष्याव म। पक्षे सिसिटस्थाने सिसेटिइति ज्ञेयम् । १८१ जट (जट) संघाते । १ जिजटिषति तः न्ति, सि थः थ, जिजटिषामि वः मः । २ जिजटिषेत् ताम् यु:, : तम् त, यम् व म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy