SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 228 ९४४ त्रिमिदाङ् (मिद्) स्नेहने । १ मिमिदिषते घेते षन्ते, पसें षेथे षध्व, षे षावहे षामहे । २ मिमिदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमिदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अमिमिदिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अमिमिदिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ मिमिदिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, मिमिदिषाम्बभूव मिमिदिषामास । ७ मिमिदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमिदिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमिदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमिदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे मिमिस्थाने मिमेइति ज्ञेयम् । ९४५ ञिविदाङ् (विद्) मोचने च । १ चिक्षिदिपते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिक्षिदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्षिदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ८ चिक्षिदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिक्षिदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिक्षिदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे चिक्षिस्थाने चिक्षेइति ज्ञेयम् । धातुरत्नाकर तृतीय भाग ९४६ ञिष्विदार (स्विद्) मोचने च । १ सिस्विदिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ सिस्विदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सिस्विदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ९४७ शुभि (शुभ) दीप्तौ । २ १ शुशुभिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । शुशुभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शुशुभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ३ ४ अचिक्षिदिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ४ अशुशुभिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अचिक्षिदिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ५ अशुशुभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ष्वहि ष्महि । ६ चिक्षिदिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे ६ शुशुभिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिक्षिदिषाम्बभूव चिक्षिदिषामास । कृमहे, शुशुभिषाम्बभूव शुशुभिषामास । ७ ७ चिक्षिदिपिषीष्ट यास्ताम् रन् ष्ठाः यास्थाम् ध्वम्, य वहि महि । शुशुभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शुशुभिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शुशुभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशुशुभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पशुशुस्थाने शुशोइति ज्ञेयम् । Jain Education International ४ असिस्विदिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ असिस्विदिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ सिस्विदिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, सिस्विदिषाञ्चक्रे सिस्विदिषाम्बभूव । ७ सिस्विदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सिस्विदिषिता " रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ सिस्विदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असिस्विदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । पक्षे सिस्वि स्थाने सिस्वे इति ज्ञेयम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy