SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ९४० रुटि (रुट) प्रतीघाते । ९ रुरुटिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ रुरुटिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ रुरुटिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अरुरुटिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरुरुटिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रुरुटिषाम्बभू व वतुः वुः, विथ वधु व व विव विम, रुरुटिषाञ्चक्रे रुरुटिषामास । ७ रुरुटिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रुरुटिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ रुरुटिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरुरुटिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे रुरुस्थाने रुरोइति ज्ञेयम् । ९४१ लुटि (लुट्) प्रतीघाते । ६ लुलुटिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, लुलुटिषाम्बभूव लुलुटिषामास । ७ लुलुटिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लुलुटिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लुलुटिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलुलुटिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे लुलुस्थाने लुलोइति ज्ञेयम् । १ लुलुटिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ लुलुटिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लुलुटिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पाम है। ४ अलुलुटिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अलुलुटिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । Jain Education International ९४२ लुठि (लुठ्) प्रतीघाते । १ लुलुठिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ लुलुठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लुलुठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अलुलुठिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अलुलुठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ लुलुठिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, लुलुठिषाञ्चक्रे लुलुठिषामास । ७ लुलुठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लुलुठिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ लुलुठिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलुलुठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे लुलुस्थाने लुलोइति ज्ञेयम् । ९४३ श्विताङ् (श्वित्) वर्णे । 227 १ २ ३ शिश्वितिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । शिश्वितिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शिश्वितिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ४ अशिश्वितिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अशिश्वितिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शिश्वितिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, शिश्वितिषाञ्चक्रे शिश्वितिषामास । ७ शिश्वितिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शिश्वितिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शिश्वितिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशिश्वितिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे शिश्विस्थाने शिवइति ज्ञेयम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy