SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ 693 वहि, पहि। यडन्तप्रक्रिया (दिवादिगण) १० अरोरुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ११०५ ष्ट्रपच् (स्तूप) समुच्छ्राये। ष्यावहि ष्यामहि। १ तोष्टूप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ११०३ लुपच् (लुप्) विमोहने। तत्र गढ़ें। | २ तोष्टूप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ लोपुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | ३ तोष्टूप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, * यावहै २ लोपुष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ लोपुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ४ अतोष्टूप्यत येताम् यन्त रथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि। ४ अलोपुप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ५ अतोष्टूपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि यामहि। ५ अलोपुपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ६ तोष्टूपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ष्वहि, महि। ___तोष्टूपाम्बभूव तोष्ट्रपामास।। ६ लोपुपामास सतुः सुः सिथ सथुः स स सिव सिम | ७ तोष्ट्रपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ____लोपुपाम्बभूव लोपुपाञ्चके । | ८ तोष्ट्रपिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ७ लोपुपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ९ तोष्टूपिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ लोपुपिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ लोपुपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये व्यावहे | १० अतोष्टूपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अलोपुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ११०६ लुभच् (लुभ) गायें। ष्यावहि ष्यामहि। | १ लोलुभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ११०४ डिपच् (डिप्) क्षेपे। २ लोलुभ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ डेडिप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ लोलुभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै २ डेडिप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ डेडिप्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै यावहै । ४ अलोलुभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि। ४ अडेडिष्यत येताम यन्त, यथाः येथाम यध्वम ये यावहि | ५ अलोलुभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, षि यामहि। ष्वहि, महि। ५ अडेडिपिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम लि६ लोलुभामास सतुः सुः सिथ सथुः स स सिव सिम ष्वहि, महि। ___ लोलुभाम्बभूव लोलुभाञ्चक्रे । ६ डेडिपामास सतुः सुः सिथ सथुः स स सिव सिम | . ७ लोलुभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। डेडिपाम्बभूव डेडिपाचक्रे । ७ डेडिपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । | ८ लोलुभिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ लोलुभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ डेडिपिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ डेडिपिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे | १० अलोलुभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अडेडिपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ११०७ क्षुभच् (क्षुभ्) संचलने। क्षुभि ८७४ वदूपाणि। ष्यावहि ष्यामहि। | ११०८ णभच् (नभ्) हिंसायाम् णभि ८७५ वदूपाणि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy