SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ 694 धातुरलाकर तृतीय भाग ११०९ तुभच् (तुभ्) हिंसायाम् तुभि ८७६ वदूपाणि। १११२ भृशू (भृश्) अधःपतने। १११० नशौच (नश्) अदर्शने। | १ बरीभृश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ नानश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ बरीभृश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ नानश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बरीभृश्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम., यै ३ नानश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अबरीभृश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अनानश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबरीभृशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अनानशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ष्वहि, ष्महि। ष्वहि, महि। ६ बरीभृशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ नानशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे बरीभृशाञ्चक्रे बरीभृशामास । नानशाम्बभूव नानशामास । ७ बरीभृशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ नानशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ बरीभृशिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ८ नानशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ९ बरीभृशिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ नानशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अबरीभृशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अनानशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ___ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १११३ भ्रंशूच् (भ्रश्) अध:पतने। ११११ कुशच् (कुश्) श्लेषणे। १ बाभ्रश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोकुश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाभ्रश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चोकुश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । ३ बाभ्रश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ चोकुश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | यामहै। यावहै यामहै। ४ अबाभ्रश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचोकुश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबाभ्रशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचोकुशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | - ष्वहि, महि। ष्वहि, महि। ६ बाभ्रशाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ चोकुशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ___बाभ्रशाम्बभूव बाभ्रशामास । चोकुशाञ्चक्रे चोकुशामास । ७ चोकुशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ बाभ्रशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चोकुशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ बाभ्रशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोकुशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ बाभ्रशिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचोकुशिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अबाभ्रशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy