SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (दिवादिगण) 695 १११४ वृशच् (वृश्) वरणे। १११६ शुषच् (शुष्) शोषणे। १ वरीवृश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ शोशुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वरीवृश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ शोशुष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वरीवृश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ शोशुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अवरीवृश्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि । ४ अशोशुष्यत येताम् यन्न, गथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि। अवरीवृशिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम, षि ५ अशोशुषिष्ट षाताम् षत, डाः षाथाम् ड्दवम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ वरीवृशामास सतुः सुः सिथ सथुः स स सिव सिम ! ६ शोशुषामास सतुः सुः सिथ सथुः स स सिव सिम ___वरीवृशाञ्चक्रे वरीवृशाम्बभूव । ___ शोशुषाम्बभूव शोशुषाञ्चके । ७ वरीवृशिषी ष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, | | ७ शोशुषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ८ शोशुषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ शोशषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ८ वरीवृशिता"रौरः, से साथे ध्वे. हे स्वहे स्महे । __ष्यामहे। ९ वरीवशिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे १० अशोशुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अवरीवृशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १११७ दुषंच् (दुष्) वैकृत्ये। १११५ कृशच् (कृश्) तनुत्वे। १ दोदुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । १ चरीकृश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ दोदुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ चरीकृश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ दोदुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ३ चरीकृश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अदोदुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अचरीकृश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अदोदुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि । ष्वहि, महि। ५ अचरीकृशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ दोदुषाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे क्रे. कृवहे कृमहे ष्वहि, महि। ६ चरीकृशामास सतुः सुः सिथ सथुः स स सिव सिम __दोदुषाम्बभूव दोदुषामास । चरीकृशाञ्चके चरीकृशाम्बभूव । ७ दोदुषिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ७ चरीकृशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, । ८ दोदुषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । महि। ९ दोषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ चरीकृशिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ष्यामहे । ९ चरीकृशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अदोषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अचरीकृशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १११८श्लिषंच (श्लिष) आलिङ्गने श्लिषू ४९० वदूपाणि। ष्यावहि ष्यामहि। १११९ प्लुषूच् (प्लुए) दाहे। प्लुष् ४९२ वदूपाणि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy