________________
सन्नन्तप्रक्रिया (भ्वादिगण)
६१ लाख (लाख) व्याप्तौ ।
१ शिलाखिषति तः न्ति, सि थः थ, शिश्लाखिषामि वः
मः ।
२ शिलाखिषेत् ताम् यु:, : तम् त, यम् व म । ३ शिलाखिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्लाखिषाणि व म।
४ अशिश्लाखिष त् ताम् न् : तम् त, म् अशिश्लाखिषाव
म।
५ अशिश्लाखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ शिलाखिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिश्लाखिषाञ्चकार शिश्लाखिषामास ।
७ शिश्लाखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिलाखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्लाखिषिष्यति तः न्ति, सि थः थ, शिश्लाखिषिष्यामि
वः मः ।
१० अशिश्लाखिषिष्यत् ताम् न्, अशिश्लाखिषिष्याव म
६२ कक्ख (कक्ख) हसने ।
१ चिकक्खिषति तः न्ति, सि थः थ, चिकक्खिषामि वः मः । २ चिकक्खिषेत् ताम् युः तम् त, यम् व म । ३ चिकक्षितु/तात् ताम् न्तु : तात् तम् त, चिकक्खिषाणि
व म।
४ अचिकक्खिष त् ताम् न् : तम् त, म् अचिकक्खिषाव
: तम् त, म्
म।
५ अचिकक्खिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ चिकक्खिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकखिषाञ्चकार चिकक्खिषापास।
७ चिकक्खिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकक्खिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकक्खिषिष्यति तः न्ति, सि थः थ, चिकक्खिषिष्यामि
वः मः ।
१० अचिकक्खिषिष्यत् आचिकक्खिषिष्याव म।
Jain Education International
ताम् न्ः,
तम्
त
म्,
६३ उख (उख्) गतौ। ओरवृ ५५ वद्रूपाणि । ६४ ख (ख) गतौ ।
१ निनखिषति तः न्ति, सि थः थ, निनखिषामि वः मः । २ निनखिषेत् ताम् यु:, : तम् त, यम् व म ।
३ निनखिषतु /तात् ताम् न्तु
म।
४ अनिनखिष त् ताम् न् : तम् त, म् अनिनखिषाव म ५ अनिनखिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व
षिष्म ।
13
६ निनखिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निनखिषाम्बभूव निखिषामास ।
७ निनखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । निनखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनखिषिष्यति तः न्ति, सि थः थ, निनखिषिष्यामि वः
८
तात् तम् त, निनखिषाणि व
मः ।
१० अनिनखिषिष्यत् ताम् न् : तम् त, म् अनिनखिषिष्याव
म।
म।
६५ नख (नख्) गतौ । णख ६४ वद्रूपाणि ।
६६ वख (वख्) गतौ ।
१ विवखिषति तः न्ति, सि थः थ, विवखिषामि वः मः । विवखिषेत् ताम् यु:, : तम् त, यम् वम ।
२
३ विवखिषतु/तात् ताम् न्तु तात् तम् त, विवखिषाणि व
४ अविवखिष त् ताम् न् तम् त, म् अविवखिषाव म। ५ अविवखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ विवखिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, विवखिषाञ्चकार विवखिषामास ।
७ विवखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म' ८ विवखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ विवखिषिष्यति तः न्ति, सि थ थ, विवखिषिष्यामि वः
म।
मः ।
१० अविवखिषिष्यत् ताम् न् : तम् त, म् अविवखिषिष्याव
For Private & Personal Use Only
www.jainelibrary.org