SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ६१ लाख (लाख) व्याप्तौ । १ शिलाखिषति तः न्ति, सि थः थ, शिश्लाखिषामि वः मः । २ शिलाखिषेत् ताम् यु:, : तम् त, यम् व म । ३ शिलाखिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्लाखिषाणि व म। ४ अशिश्लाखिष त् ताम् न् : तम् त, म् अशिश्लाखिषाव म। ५ अशिश्लाखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिलाखिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिश्लाखिषाञ्चकार शिश्लाखिषामास । ७ शिश्लाखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिलाखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्लाखिषिष्यति तः न्ति, सि थः थ, शिश्लाखिषिष्यामि वः मः । १० अशिश्लाखिषिष्यत् ताम् न्, अशिश्लाखिषिष्याव म ६२ कक्ख (कक्ख) हसने । १ चिकक्खिषति तः न्ति, सि थः थ, चिकक्खिषामि वः मः । २ चिकक्खिषेत् ताम् युः तम् त, यम् व म । ३ चिकक्षितु/तात् ताम् न्तु : तात् तम् त, चिकक्खिषाणि व म। ४ अचिकक्खिष त् ताम् न् : तम् त, म् अचिकक्खिषाव : तम् त, म् म। ५ अचिकक्खिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकक्खिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकखिषाञ्चकार चिकक्खिषापास। ७ चिकक्खिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकक्खिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकक्खिषिष्यति तः न्ति, सि थः थ, चिकक्खिषिष्यामि वः मः । १० अचिकक्खिषिष्यत् आचिकक्खिषिष्याव म। Jain Education International ताम् न्ः, तम् त म्, ६३ उख (उख्) गतौ। ओरवृ ५५ वद्रूपाणि । ६४ ख (ख) गतौ । १ निनखिषति तः न्ति, सि थः थ, निनखिषामि वः मः । २ निनखिषेत् ताम् यु:, : तम् त, यम् व म । ३ निनखिषतु /तात् ताम् न्तु म। ४ अनिनखिष त् ताम् न् : तम् त, म् अनिनखिषाव म ५ अनिनखिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । 13 ६ निनखिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निनखिषाम्बभूव निखिषामास । ७ निनखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । निनखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनखिषिष्यति तः न्ति, सि थः थ, निनखिषिष्यामि वः ८ तात् तम् त, निनखिषाणि व मः । १० अनिनखिषिष्यत् ताम् न् : तम् त, म् अनिनखिषिष्याव म। म। ६५ नख (नख्) गतौ । णख ६४ वद्रूपाणि । ६६ वख (वख्) गतौ । १ विवखिषति तः न्ति, सि थः थ, विवखिषामि वः मः । विवखिषेत् ताम् यु:, : तम् त, यम् वम । २ ३ विवखिषतु/तात् ताम् न्तु तात् तम् त, विवखिषाणि व ४ अविवखिष त् ताम् न् तम् त, म् अविवखिषाव म। ५ अविवखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवखिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, विवखिषाञ्चकार विवखिषामास । ७ विवखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म' ८ विवखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवखिषिष्यति तः न्ति, सि थ थ, विवखिषिष्यामि वः म। मः । १० अविवखिषिष्यत् ताम् न् : तम् त, म् अविवखिषिष्याव For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy