SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 12 धातुरत्नाकर तृतीय भाग मा ८ रिराखिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ दिद्राखिषिष्यति त: न्ति, सि थः थ, दिदाखिषिष्यामि वः ९ रिराखिषिष्यति त: न्ति, सि थः थ, रिराखिषिष्यामि वः । मः। मः। १० अदिद्राखिषिष्यत् ताम् न्, : तम् त, म् अदिद्राखिषिष्याव १० अरिराखिषिष्यत् ताम् न्, : तम् त, म् अरिराखिषिष्याव | ५९ ध्राख (ध्राख) शोषणालमर्थयोः। ५७ लाख (लाख) शोषणालमर्थयोः। | १ दिनाखिषति त: न्ति, सि थः थ, दिध्राखिषामि वः मः। १ लिलाखिषति तः न्ति, सि थ: थ, लिलाखिषामि वः मः। | | २ दिध्राखिषेत् ताम् युः, : तम् त, यम् व म । २ लिलाखिषेत् ताम् युः, : तम् त, यम् व म। ३ दिनाखिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्राखिषाणि व ३ लिलाखिषतु/तात् ताम् न्तु, : तात् तम् त, लिलाखिषाणि | म। व मा ४ अदिधाखिष त् ताम् न्, : तम् त, म् अदिध्राखिषाव म। ४ अलिलाखिष त् ताम् न्, : तम् त, म् अलिलाखिषाव म। | | ५ अदिध्राखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अलिलाखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ दिनाखिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। दिनाखिषाञ्चकार दिध्राखिषामास। ६ लिलाखिपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ दिध्राखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। लिलाखिषाचकार लिलाखिषामास। ८ दिध्राखिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ लिलाखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ दिनाखिषिष्यति त: न्ति, सि थ: थ, दिध्राखिषिष्यामि वः ८ लिलाखिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ लिलाखिषिष्यति त: न्ति. सि थःथ लिलाविषिष्यामि व १० अदिधाखिषिष्यत् ताम् न, : तम् त, म अदिधाखिषिष्याव मा मः। १० अलिलाखिषिष्यत् ताम् न्, : तम् त, म् ६० शाख (शाख्) व्याप्तौ । अलिलाखिषिष्याव म। १ शिशाखिषति त: न्ति, सि थः थ, शिशाखिषामि वः मः। ५८ द्राख (द्राख) शोषणालमर्थयोः। २ शिशाखिषेत् ताम् यु:, : तम् त, यम् व म । १ दिदाखिषति त: न्ति, सि थ: थ, दिदाखिषामि वः मः।। ३ शिशाखिषतु/तात् ताम् न्तु, : तात् तम् त, शिशाखिषाणि व मा २ दिदाखिषेत् ताम् युः, : तम् त, यम् व म । ४ अशिशाखिष त् ताम् न्, : तम् त, म् अशिशाखिषाव म। ३ दिदाखिषतु/तात् ताम् न्तु, : तात् तम् त, दिदाखिषाणि व ५ अशिशाखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अदिदाखिष त् ताम् न्, : तम् त, म् अदिद्राखिषाव म। ६ शिशाखिषाशकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अदिदाखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | कृव, कृम शिशाखिषाम्बभूव शिशाखिषामास। ७ शिशाखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ दिदाखिषामास सतः सः. सिथ सथः स. स सिव सिम. | ८ शिशाखिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। दिदाखिषाञ्चकार दिदाखिषाम्बभूव। ९ शिशाखिषिष्यति त: न्ति, सि थ: थ, शिशाखिषिष्यामि वः मः। ७ दिदाखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अशिशाखिषिष्यत् ताम् न्, : तम् त, म् ८ दिद्राखिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। अशिशाखिषिष्याव म। म। षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy