________________
12
धातुरत्नाकर तृतीय भाग
मा
८ रिराखिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ दिद्राखिषिष्यति त: न्ति, सि थः थ, दिदाखिषिष्यामि वः ९ रिराखिषिष्यति त: न्ति, सि थः थ, रिराखिषिष्यामि वः । मः। मः।
१० अदिद्राखिषिष्यत् ताम् न्, : तम् त, म् अदिद्राखिषिष्याव १० अरिराखिषिष्यत् ताम् न्, : तम् त, म् अरिराखिषिष्याव |
५९ ध्राख (ध्राख) शोषणालमर्थयोः। ५७ लाख (लाख) शोषणालमर्थयोः।
| १ दिनाखिषति त: न्ति, सि थः थ, दिध्राखिषामि वः मः। १ लिलाखिषति तः न्ति, सि थ: थ, लिलाखिषामि वः मः। |
| २ दिध्राखिषेत् ताम् युः, : तम् त, यम् व म । २ लिलाखिषेत् ताम् युः, : तम् त, यम् व म।
३ दिनाखिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्राखिषाणि व ३ लिलाखिषतु/तात् ताम् न्तु, : तात् तम् त, लिलाखिषाणि | म। व मा
४ अदिधाखिष त् ताम् न्, : तम् त, म् अदिध्राखिषाव म। ४ अलिलाखिष त् ताम् न्, : तम् त, म् अलिलाखिषाव म। |
| ५ अदिध्राखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म। ५ अलिलाखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व |
६ दिनाखिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म।
दिनाखिषाञ्चकार दिध्राखिषामास। ६ लिलाखिपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ दिध्राखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। लिलाखिषाचकार लिलाखिषामास।
८ दिध्राखिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ लिलाखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ दिनाखिषिष्यति त: न्ति, सि थ: थ, दिध्राखिषिष्यामि वः ८ लिलाखिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः।
मः। ९ लिलाखिषिष्यति त: न्ति. सि थःथ लिलाविषिष्यामि व १० अदिधाखिषिष्यत् ताम् न, : तम् त, म अदिधाखिषिष्याव
मा मः। १० अलिलाखिषिष्यत् ताम् न्, : तम् त, म्
६० शाख (शाख्) व्याप्तौ । अलिलाखिषिष्याव म।
१ शिशाखिषति त: न्ति, सि थः थ, शिशाखिषामि वः मः। ५८ द्राख (द्राख) शोषणालमर्थयोः। २ शिशाखिषेत् ताम् यु:, : तम् त, यम् व म । १ दिदाखिषति त: न्ति, सि थ: थ, दिदाखिषामि वः मः।।
३ शिशाखिषतु/तात् ताम् न्तु, : तात् तम् त, शिशाखिषाणि
व मा २ दिदाखिषेत् ताम् युः, : तम् त, यम् व म ।
४ अशिशाखिष त् ताम् न्, : तम् त, म् अशिशाखिषाव म। ३ दिदाखिषतु/तात् ताम् न्तु, : तात् तम् त, दिदाखिषाणि व
५ अशिशाखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म। ४ अदिदाखिष त् ताम् न्, : तम् त, म् अदिद्राखिषाव म। ६ शिशाखिषाशकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अदिदाखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | कृव, कृम शिशाखिषाम्बभूव शिशाखिषामास।
७ शिशाखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ दिदाखिषामास सतः सः. सिथ सथः स. स सिव सिम. | ८ शिशाखिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। दिदाखिषाञ्चकार दिदाखिषाम्बभूव।
९ शिशाखिषिष्यति त: न्ति, सि थ: थ, शिशाखिषिष्यामि वः
मः। ७ दिदाखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
| १० अशिशाखिषिष्यत् ताम् न्, : तम् त, म् ८ दिद्राखिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः।
अशिशाखिषिष्याव म।
म।
षिष्म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org