SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 14 ६७ मख (मख्) गतौ । १ मिमखिषति तः न्ति, सि थः थ, मिमखिषामि वः मः । २ मिमखिषेत् ताम् यु:, : तम् त, यम् व ग । ३ मिमखिषतु/तात् ताम् न्तु : तात् तम् त, मिमखिषाणि व म। ४ अमिमखिष त् ताम् न् : तम् त, म् अमिमखिषाव म। ५ अमिमखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमखिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमखिषाम्बभूव मिमखिषामास । ७ मिमखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमखिषिष्यति तः न्ति, सि थः थ, मिमखिषिष्यामि वः मः । १० अमिमखिषिष्यत् ताम् न् : तम् त, म् अमिमखिषिष्याव म। ६८ रख (रख्) गतौ । १ रिरखिषति तः न्ति, सि थः थ, रिरखिषामि वः मः । २ रिरखिषेत् ताम् यु:, : तम् त, यम् व म । ३ रिरखिषतु /तात् ताम् न्तु : तात् तम् त, रिरखिषाणि व म ४ अरिरखिष त् ताम् न् : तम् त, म् अरिरखिषाव म। ५ अरिरखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रिरखिषामास सतुः सुः, सिथ सथु स स सिव सिम, रिरखिषाञ्चकार रिरखिषाम्बभूव । ७ रिरखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रिरखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरखिषिष्यति तः न्ति, सि थः थ, रिरखिषिष्यामि वः मः । १० अरिरखिषिष्यत् ताम् न् : तम् त, म् अरिरखिषिष्याव म । ६९ लख (लख्) गतौ । १ लिलखिषति तः न्ति, सि थः थ, लिलखिषामि वः मः । २ लिलखिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलखिषतु /तात् ताम् न्तु, : तात् तम् त, लिलखिषाणि व म। Jain Education International धातुरत्नाकर तृतीय भाग ४ अलिलखिष त् ताम् न् : तम् त, म् अलिलखिषाव म। ५ अलिलखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलखिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, लिलखिषाञ्चकार लिलखिषामास । ७ लिलखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ लिलखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलखिषिष्यति तः न्ति, सि थः थ, लिलखिषिष्यामि वः मः । १० अलिलखिषिष्यत् ताम् न् : तम् त, म् अलिलखिषिष्याव म। ७० मखु (मड्ख्) गतौ । १ मिमषिति तः न्ति, सि थः थ, मिमविषामि वः मः । २ मिमषेत्ताम् यु:, : तम् त, यम् व म । ३ मिमषितु /तात् ताम् न्तु मा ४ अमिमजिष त् ताम् न् : तम् त, म् अमिमजिषाव म । ५ अमिमङ्घिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । तात् तम् त, मिमषाणि व ६ मिमदिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मिडियाञ्चकार मिमतिषाम्बभूव । ७ मिमविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमङ्खिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमषिष्यति तः न्ति, सि थः थ, मिमविषिष्यामि वः मः । १० अमिमविषिष्यत् ताम् न् : तम् त, म् अमिमविषिष्याव म ७१ रखु (रख्) गतौ । १ रिरषिति तः न्ति, सि थः थ, रिरद्धिषामि वः मः । २ रिरडिषेत् ताम् यु:, : तम् त, यम् व म । ३ रिरद्विषतु /तात् ताम् न्तु तात् तम् त, रिरविषाणि वम । ४ अरिरविष त् ताम् न् : तम् त, म् अरिरडिषाव म। अरिरङ्किषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ रिरविषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रिद्धिषाम्बभूव रिद्धिषामास । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy