________________
14
६७ मख (मख्) गतौ ।
१
मिमखिषति तः न्ति, सि थः थ, मिमखिषामि वः मः । २ मिमखिषेत् ताम् यु:, : तम् त, यम् व ग । ३ मिमखिषतु/तात् ताम् न्तु : तात् तम् त, मिमखिषाणि व
म।
४ अमिमखिष त् ताम् न् : तम् त, म् अमिमखिषाव म। ५ अमिमखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ मिमखिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमखिषाम्बभूव मिमखिषामास ।
७ मिमखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमखिषिष्यति तः न्ति, सि थः थ, मिमखिषिष्यामि वः
मः ।
१० अमिमखिषिष्यत् ताम् न् : तम् त, म् अमिमखिषिष्याव
म।
६८ रख (रख्) गतौ ।
१ रिरखिषति तः न्ति, सि थः थ, रिरखिषामि वः मः । २ रिरखिषेत् ताम् यु:, : तम् त, यम् व म । ३ रिरखिषतु /तात् ताम् न्तु : तात् तम् त, रिरखिषाणि व म ४ अरिरखिष त् ताम् न् : तम् त, म् अरिरखिषाव म। ५ अरिरखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ रिरखिषामास सतुः सुः, सिथ सथु स स सिव सिम, रिरखिषाञ्चकार रिरखिषाम्बभूव ।
७ रिरखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रिरखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरखिषिष्यति तः न्ति, सि थः थ, रिरखिषिष्यामि वः मः । १० अरिरखिषिष्यत् ताम् न् : तम् त, म् अरिरखिषिष्याव म ।
६९ लख (लख्) गतौ ।
१ लिलखिषति तः न्ति, सि थः थ, लिलखिषामि वः मः । २ लिलखिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलखिषतु /तात् ताम् न्तु, : तात् तम् त, लिलखिषाणि व
म।
Jain Education International
धातुरत्नाकर तृतीय भाग
४ अलिलखिष त् ताम् न् : तम् त, म् अलिलखिषाव म। ५ अलिलखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ लिलखिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, लिलखिषाञ्चकार लिलखिषामास ।
७ लिलखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ लिलखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलखिषिष्यति तः न्ति, सि थः थ, लिलखिषिष्यामि वः
मः ।
१० अलिलखिषिष्यत् ताम् न् : तम् त, म् अलिलखिषिष्याव
म।
७० मखु (मड्ख्) गतौ ।
१ मिमषिति तः न्ति, सि थः थ, मिमविषामि वः मः । २ मिमषेत्ताम् यु:, : तम् त, यम् व म । ३ मिमषितु /तात् ताम् न्तु
मा
४ अमिमजिष त् ताम् न् : तम् त, म् अमिमजिषाव म । ५ अमिमङ्घिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
तात् तम् त, मिमषाणि व
६ मिमदिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मिडियाञ्चकार मिमतिषाम्बभूव ।
७ मिमविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमङ्खिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमषिष्यति तः न्ति, सि थः थ, मिमविषिष्यामि वः
मः ।
१० अमिमविषिष्यत् ताम् न् : तम् त, म् अमिमविषिष्याव म ७१ रखु (रख्) गतौ ।
१
रिरषिति तः न्ति, सि थः थ, रिरद्धिषामि वः मः ।
२
रिरडिषेत् ताम् यु:, : तम् त, यम् व म ।
३ रिरद्विषतु /तात् ताम् न्तु
तात् तम् त, रिरविषाणि वम । ४ अरिरविष त् ताम् न् : तम् त, म् अरिरडिषाव म। अरिरङ्किषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
५
६ रिरविषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रिद्धिषाम्बभूव रिद्धिषामास ।
For Private & Personal Use Only
www.jainelibrary.org