SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) S मा मः। ७ रिरडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अरिरिडिषिष्यत् ताम् न्, : तम् त, म्। ८ रिरडिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ७४ इखि (इख) गतौ । ९ रिरविषिष्यति त: न्ति, सि थः थ, रिरविषिष्यामि वः मः। १० अरिरडिषिष्यत् ताम् न्, : तम् त, म् अरिरविषिष्याव म। | १ एचिखिषति त: न्ति, सि थः थ, एचिखिषामि वः मः। २ एचिखिषेत् ताम् युः, : तम् त, यम् व म । ७२ लखु (लङ्) गतौ । ३ एचिखिषतु/तात् ताम् न्तु, : तात् तम् त, एचिखिषाणि व १ लिलडिषति तः न्ति, सि थः थ, लिलहिषामि वः मः। २ लिलखिषेत् ताम् युः, : तम् त, यम् व म। ४ ऐचिखिष त् ताम् न्, : तम् त, म् ऐचिखिषाव म। ३ लिलविषतु/तात् ताम् न्तु, : तात् तम् त, लिललिषाणि व ५ ऐचिखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अलिलविय त् ताम् न्, : तम् त, म् अलिलङ्खिषाव म। । ६ एचिखिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अलिलङ्खिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व एचिखिषाञ्चकार एचिखिषामास। षिष्म। | ७ एचिखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ लिलङ्खिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ८ एचिखिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। लिलड्डिषाञ्चकार लिलड्डिषाम्बभूव। ९ एचिखिषिष्यति त: न्ति, सि थः थ, एचिखिषिष्यामि वः ७ लिलड्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ लिलङिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः।। १० ऐचिखिषिष्यत् ताम् न्, : तम् त, म् ऐचिखिषिष्याव म। ९ लिलडिषिष्यति तः न्ति, सि थः थ, लिलविषिष्यामि वः | ७५ इखु (इ) गतौ । म: अलिलङिषिष्याव म। १० अलिलड्डिषिष्यत् ताम् न्, : तम् त, म्। | १ इञ्चिखिषति त: न्ति, सि थ: थ, इञ्चिखिषामि वः मः। २ इञ्चिखिषेत् ताम् युः, : तम् त, यम् व म । ७३ रिखु (रि) गतौ । ३ इञ्चिखिषतु/तात् ताम् न्तु, : तात् तम् त, इञ्चिखिषाणि व १ रिरिड्डिषति तः न्ति, सि थः थ, रिरिड्डियामि वः मः। २ रिरिडिषेत् ताम् युः, : तम् त, यम् व म । ४ ऐञ्चिखिष त् ताम् न्, : तम् त, म् ऐञ्चिखिषाव म। ३ रिरिविषतु/तात् ताम् न्तु, : तात् तम् त, रिरिड्डियाणि व ५ ऐञ्चिखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अरिरिडिष त् ताम् न्, : तम् त, म् अरिरिड्डियाव म। ६ इञ्चिखिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अरिरिङ्खिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | | कृम इञ्चिखिषाम्बभूव इञ्चिखिषामास। षिष्म। ७ इञ्चिखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ रिरिजिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ इञ्चिखिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। कृम रिरिडियाम्बभूव रिरिजिषामास। ९ इञ्चिखिषिष्यति त: न्ति, सि थः थ, इञ्चिखिषिष्यामि वः ७ रिरिविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ रिरिडिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। । १० ऐञ्चिखिषिष्यत् ताम् न्, : तम् त, म् ऐञ्चिखिषिष्याव म। ९ रिरिडिषिष्यति तः न्ति, सि थः थ, रिरिविषिष्यामि व: म: | ७६ ईखु (ईड) गतौ। इखु ७५ वद्रूपाणि। अरिरिडिषिष्याव म। नवरं इस्थाने ईबोध्यः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy