SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर तृतीय भाग ७७ वल्ग (वल्ग्) गतौ । ४ अलिलङ्गिय त् ताम् न्, : तम् त, म् अलिलङ्गिषाव म। १ विवल्गिषति त: न्ति, सि थः थ, विवल्गिषामि वः मः। ५ अलिलङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ विवल्गिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ विवल्गिषतु/तात् ताम् न्तु, : तात् तम् त, विवल्गिषाणि व | ६ लिलङ्गियामास सतुः सुः, सिथ सथुः स, स सिव सिम, लिलङ्गियाञ्चकार लिलङ्गियाम्बभूव। मा ४ अविवल्गिष त् ताम् न्, : तम् त, म् अविवल्गिषाव म। ७ लिलङ्गिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अविवल्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ लिलङ्गिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ लिलविषिष्यति त: न्ति, सि थ: थ, लिलङ्गिषिष्यामि वः ६ विवल्गिषाम्बभूव वतुः वुः, विथ वथः व व विव विम | मः अलिलङ्गिषिष्याव म। विवल्गिषाञ्चकार विवलिगषामास। १० अलिलङ्गिषिष्यत् ताम् न्, : तम् त, म्। ७ विवल्गिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८० तगु (तग्) गतौ। ८ विवलिाषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १ तितड्पिति त: न्ति, सि थ: थ, तितड़ियामि वः मः। ९ विवल्गिषिष्यति त: न्ति, सि थ: थ, विवल्गिषिष्यामि वः २ तितङ्गियेत् ताम् युः, : तम् त, यम् व म । मः अविवल्गिषिष्याव म। ३ तितङ्गिषतु/तात् ताम् न्तु, : तात् तम् त, तितङ्गिषाणि व म। १० अविवल्गिषिष्यत् ताम् न, : तम् त, म्। ४ अतितनिय त् ताम् न्, : तम् त, म् अतितगियाव म। ७८ रगु (रङ्ग्) गतौ । ५ अतितङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ रिरङ्गियति त: न्ति, सि थ: थ, रिरगियामि वः मः। षिष्म। २ रिरशियेत् ताम् युः, : तम् त, यम् व म । ६ तितङ्गियाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ रिरङ्गियतु/तात् ताम् न्तु, : तात् तम् त, रिरगियाणि व म। । कृम तितङ्गियाम्बभूव तितङ्गियामास। ४ अरिरङ्गिय त् ताम् न्, : तम् त, म् अरिरङ्गिपाव म। | ७ तितङ्गिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अरिरङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ तितङ्गिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ तितडिषिष्यति त: न्ति, सि थ: थ, तितङ्गिषिष्यामि वः मः। ६ रिरङ्गियाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अतितनिषिष्यत् ताम् न, : तम् त, म् अलिलङ्गिषिष्याव म। ___कृम रिरगियाम्बभूव रिरङ्गियामास। ७ रिरङ्गिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८१ श्रगु (श्रङ्ग) गतौ। ८ रिरङ्गिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १ शिङ्गिपति त: न्ति, सि थ: थ, शिश्रगियामि वः मः। ९ रिरविषिष्यति त: न्ति, सि थः थ, रिरशिषिष्यामि वः मः। | २ शिश्रङ्गिषेत् ताम् युः, : तम् त, यम् व म । १० अरिरशिषिष्यत् ताम् न, : तम् त, म् अरिरशिषिष्याव म। | ३ शिश्रङ्गियतु/तात् ताम् न्तु, : तात् तम् त, शिश्रङ्गिपाणि व ७९ लगु (लङ्ग्) गतौ । ४ अशिश्रङ्गिय त् ताम् न, : तम् त, म् अशिश्रङ्गिवाव म। १ लिलङ्गिपति त: न्ति, सि थः थ, लिलयिामि वः मः। ५ अशिङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ लिलङ्गिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ लिलङ्गिषतु/तात् ताम् न्तु, : तात् तम् त, लिलड्रियाणि व | ६ शिङ्गियाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, म। शिश्रङ्गिषाशकार शिश्रङ्गियामास। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy