________________
सन्नन्तप्रक्रिया (भ्वादिगण)
७ शिश्रङ्गिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिश्रङ्गिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्रविषिष्यति तः न्ति, सि थः थ, शिश्रङ्गिषिष्यामि वः म: अलिलङ्गिषिष्याव म ।
१० अशिश्रङ्गिषिष्यत् ताम् न् : तम् त, म्। ८२ श्लगु (श्लङ्ग) गतौ ।।
१ शिश्लङ्गिषति तः न्ति, सि थः थ, शिश्रङ्गिषामि वः मः । २ शिश्लङ्गिषेत् ताम् यु:, : तम् त, यम् व म । ३ शिश्लङ्गिषतु/तात् ताम् न्तु : तात् तम् त, शिश्लङ्गिषाणि
वम ।
४ अशिश्लङ्गिष त् ताम् न् : तम् तम् अशिश्लङ्गिषावम । ५ अशिश्लङ्गिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ शिश्लङ्गिषामाव वतुः वुः, विथ वथुः व, व विव विम, शिश्लङ्गिषाञ्चकार शिश्लङ्गिषाम्बभूव ।
७ शिश्लङ्गिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म ।
८ शिश्लङ्गिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्लङ्गिषिष्यति तः न्ति, सिथः थ, शिश्लङ्गिषिष्यामि वः म: अलिलङ्गिषिष्याव म
१० अशिश्लङ्गिषिष्यत् ताम् न्, : तम् त, म्।
८३ अगु (अङ्ग्) गतौ ।
१ अञ्जिगिषति तः न्ति, सि थः थ, अञ्जिगिषामि वः मः । २ अञ्जिगिषेत् ताम् यु:, : तम् त, यम् वम ।
३ अञ्जिगिषतु /तात् ताम् न्तु, : तात् तम् त, अञ्जिगिषाणि व
म।
४ आञ्जिगिष त् ताम् न् तम् त, म् आञ्जिगिषाव म । ५ आञ्जिगिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म ।
६ अञ्जिगिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अञ्जिगिषाम्बभूव अञ्जिगिषामास ।
७ अञ्जिगिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अञ्जि गिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अञ्जि गिषिष्यति तः न्ति, सि थः थ, अञ्जिगिषिष्यामि वः
मः ।
१० आञ्जिगिषिष्यत् ताम् न् : तम् त, म् आञ्जिगिषिष्याव म।
Jain Education International
८४ वगु (वड्ग्) गतौ ।
१ विवङ्गियति तः न्ति, सि थः थ, विवङ्गियामि वः मः । २ विवद्भियेत् ताम् यु:, : तम् त, यम् व म ।
३ विवङ्गिषतु/तात् ताम् न्तु तात् तम् त, विवङ्गिषाणि व
म।
17
४ अविवह्निषत् ताम् न् : तम् त, म् अविवङ्गिषाव म।
५ अविवङ्गिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ विवङ्गिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विवङ्गिषाम्बभूव विवङ्गिषामास ।
७ विवङ्गिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवङ्गिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवद्धिषिष्यति तः न्ति, सि थः थ, विवङ्गिषिष्यामि वः
मः ।
१० अविवङ्गिषिष्यत् ताम् न् : तम् त, म् अलिलङ्गिषिष्याव
म।
८५ मगु (मङ्ग्) गतौ ।
१
मिमङ्गिषति तः न्ति, सि थः थ, मिमङ्गिषामि वः मः । २ मिमङ्गिषेत् ताम् यु:, : तम् त, यम् वम ।
३ मिमनिषतु/तात् ताम् न्तु तात् तम् त, मिमनिषाणि व
म।
५
४ अमिमङ्गिष त् ताम् न् : तम् त, म् अमिमङ्गिषाव म अमिमङ्गिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ मिमङ्गिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मिङ्गिषाञ्च मिमङ्गिषाम्बभूव ।
७ मिमङ्गिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमङ्गिषिता रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमविषिष्यति तः न्ति, सि थः थ, मिमङ्गिषिष्यामि वः
मः ।
१० अमिमङ्गिषिष्यत् ताम् न् : तम् त, म् अलिलङ्गिषिष्याव
म।
८६ स्वगु (स्वङ्ग्) गतौ ।
१ सिस्वङ्गिषति तः न्ति, सि थः थ, सिस्वङ्गियामि वः मः । २ सिस्वङ्गिषेत् ताम् यु:, : तम् त, यम् व म ।
For Private & Personal Use Only
www.jainelibrary.org