SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ७ शिश्रङ्गिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिश्रङ्गिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्रविषिष्यति तः न्ति, सि थः थ, शिश्रङ्गिषिष्यामि वः म: अलिलङ्गिषिष्याव म । १० अशिश्रङ्गिषिष्यत् ताम् न् : तम् त, म्। ८२ श्लगु (श्लङ्ग) गतौ ।। १ शिश्लङ्गिषति तः न्ति, सि थः थ, शिश्रङ्गिषामि वः मः । २ शिश्लङ्गिषेत् ताम् यु:, : तम् त, यम् व म । ३ शिश्लङ्गिषतु/तात् ताम् न्तु : तात् तम् त, शिश्लङ्गिषाणि वम । ४ अशिश्लङ्गिष त् ताम् न् : तम् तम् अशिश्लङ्गिषावम । ५ अशिश्लङ्गिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिश्लङ्गिषामाव वतुः वुः, विथ वथुः व, व विव विम, शिश्लङ्गिषाञ्चकार शिश्लङ्गिषाम्बभूव । ७ शिश्लङ्गिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिश्लङ्गिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्लङ्गिषिष्यति तः न्ति, सिथः थ, शिश्लङ्गिषिष्यामि वः म: अलिलङ्गिषिष्याव म १० अशिश्लङ्गिषिष्यत् ताम् न्, : तम् त, म्। ८३ अगु (अङ्ग्) गतौ । १ अञ्जिगिषति तः न्ति, सि थः थ, अञ्जिगिषामि वः मः । २ अञ्जिगिषेत् ताम् यु:, : तम् त, यम् वम । ३ अञ्जिगिषतु /तात् ताम् न्तु, : तात् तम् त, अञ्जिगिषाणि व म। ४ आञ्जिगिष त् ताम् न् तम् त, म् आञ्जिगिषाव म । ५ आञ्जिगिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अञ्जिगिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अञ्जिगिषाम्बभूव अञ्जिगिषामास । ७ अञ्जिगिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अञ्जि गिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अञ्जि गिषिष्यति तः न्ति, सि थः थ, अञ्जिगिषिष्यामि वः मः । १० आञ्जिगिषिष्यत् ताम् न् : तम् त, म् आञ्जिगिषिष्याव म। Jain Education International ८४ वगु (वड्ग्) गतौ । १ विवङ्गियति तः न्ति, सि थः थ, विवङ्गियामि वः मः । २ विवद्भियेत् ताम् यु:, : तम् त, यम् व म । ३ विवङ्गिषतु/तात् ताम् न्तु तात् तम् त, विवङ्गिषाणि व म। 17 ४ अविवह्निषत् ताम् न् : तम् त, म् अविवङ्गिषाव म। ५ अविवङ्गिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवङ्गिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विवङ्गिषाम्बभूव विवङ्गिषामास । ७ विवङ्गिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवङ्गिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवद्धिषिष्यति तः न्ति, सि थः थ, विवङ्गिषिष्यामि वः मः । १० अविवङ्गिषिष्यत् ताम् न् : तम् त, म् अलिलङ्गिषिष्याव म। ८५ मगु (मङ्ग्) गतौ । १ मिमङ्गिषति तः न्ति, सि थः थ, मिमङ्गिषामि वः मः । २ मिमङ्गिषेत् ताम् यु:, : तम् त, यम् वम । ३ मिमनिषतु/तात् ताम् न्तु तात् तम् त, मिमनिषाणि व म। ५ ४ अमिमङ्गिष त् ताम् न् : तम् त, म् अमिमङ्गिषाव म अमिमङ्गिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमङ्गिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मिङ्गिषाञ्च मिमङ्गिषाम्बभूव । ७ मिमङ्गिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमङ्गिषिता रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमविषिष्यति तः न्ति, सि थः थ, मिमङ्गिषिष्यामि वः मः । १० अमिमङ्गिषिष्यत् ताम् न् : तम् त, म् अलिलङ्गिषिष्याव म। ८६ स्वगु (स्वङ्ग्) गतौ । १ सिस्वङ्गिषति तः न्ति, सि थः थ, सिस्वङ्गियामि वः मः । २ सिस्वङ्गिषेत् ताम् यु:, : तम् त, यम् व म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy