SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ८९२ डुपचष् (पच्) पाके । १ पिपक्षति तः न्ति, सि थः थ, पिपक्षामि वः मः । २ पिपक्षेत् ताम् यु:, : तम् त, यम् वम । ३ पिपक्षतु /तात् ताम् न्तु, : तात् तम् त, पिपक्षाणि व म ४ अपिपक्ष त् ताम् न् : तम् त, म् अपिपक्षाव म । ५ अपिपक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ पिपक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपक्षाञ्चकार पिपक्षामास । ७ पिपक्ष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पिपक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपक्षिष्यति तः न्ति, सि थः थ, पिपक्षिष्यामि वः मः । (अपिपक्षिष्याव म १० अपिपक्षिष्यत् ताम् न् : तम् त म आत्मनेपद १ पिपक्षते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ पिपक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिपक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपिपक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अपिपक्षिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ पिपक्षामा स सतुः सुः, सिथ सथुः स स सिव सिम, पिपक्षाञ्चक्रे पिपक्षाम्बभूव । ७ पिपक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिपक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ पिपक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिपक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८९३ राजृग् (राज्) दीप्तौ । १ रिराजिष ति तः न्ति, सि थः थ, रिराजिषामि वः मः । २ रिराजिषेत् ताम् यु:, : तम् त, यम् व म। Jain Education International ३ रिराजिषतु/तात् ताम् न्तु तात् तम् त, रिराजिषाणि व म। ४ अरिराजिषत् ताम् न् : तम् त, म् अरिराजिषाव म ५ अरिराजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । 205 ६ रिराजिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, रिराजिषाञ्चकार रिराजिषाम्बभूव । ७ रिराजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रिराजिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिराजिषिष्य ति तः न्ति, सि थः थ, रिराजिषिष्यामि वः म: । (अरिराजिषिष्याव म । १० अरिराजिषिष्यत् ताम् न् : तम् त म आत्मनेपद १ रिराजिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ रिराजिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रिराजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अरिराजिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरिराजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रिराजिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, रिराजिषाञ्चक्रे रिराजिषाम्बभूव । ७ रिराजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ ९ महि । रिराजिषिता " रौ र:, से साधे ध्वे, हे स्वहे स्महे । रिजिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरिराजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८९४ टुभ्राजि (भ्राज्) दीप्तौ । भ्राजि ६६१ वद्रूपाणि । ८९५ भजी (भज्) सेवायाम् । १ बिभक्ष ति तः न्ति, सि थः थ, बिभक्षामि वः मः । २ विभवेत् ताम् यु:, : तम् त, यम् व म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy