SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 206 ३ बिभक्षतु /तात् ताम् न्तु, : तात् तम् त, विभक्षाणि व म ४ अबिभक्षत् ताम् न् : तम् त, म् अबिभक्षाव म। ५ अविभक्षीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ बिभक्षाम्बभूव वतुः वुः, विथ वधु व व विव विम, बिभक्षाञ्चकार भिक्षामास । ७ बिभक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विभक्षिता" रौ रः, सि स्थः स्थ, स्मि स्व स्मः । ९ बिभविषष्य ति तः न्ति, सि थः थ, बिभविष्यामि वः मः । (अबिभक्षिष्याव । १० अबिभविषष्यत् ताम् न् : तम् तम कषयोः क्षो ज्ञेयः । १ बिभक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ बिभक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बिभक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अबिभक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अबिभक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ बिभक्षामा स सतुः सुः, सिथ सथुः स, स सिव सिम, भिक्षाञ्चक्रे भिक्षाम्बभूव । ७ बिभक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ बिभक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बिभक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविभक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । कषयोः क्षो ज्ञेयः । ८९६ रञ्ज (रञ्ज) रागे । १ रिरक्षति तः न्ति, सि थः थ, रिरङ्क्षामि वः मः । २ रिरक्षेत् ताम् युः तम् त, यम् व म । ३ रिरक्षतु /तात् ताम् न्तु : तात् तम् त, रिरक्षाणि व म। Jain Education International धातुरत्नाकर तृतीय भाग ४ अरिरक्ष त् ताम् न् : तम् त, म् अरिरक्षाव म। ५ अरिरक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ रिरक्षाम्बभूव वतुः वुः, विथ वधु व व विव विम, रिरक्षाञ्चकार रिरक्षामास । ७ रिरक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रिरङ्गिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरविष्यति तः न्ति, सि थः थ, रिरङ्घिष्यामि वः मः । (अरिरङ्गिष्याव म १० अरिरङ्गिष्यत् ताम् नू : तम् तम आत्मनेपद १ रिरक्षते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ रिरक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रिरङ्क्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अरिरक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरिरक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रिरक्षामा स सतुः सुः, सिथ सथुः स, स सिव सिम, रिक्षाञ्चक्रे रिरक्षाम्बभूव । ७ रिरक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रिरक्षिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ रिरक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे _ ष्यामहे । १० अरिरक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ४ कषयोः क्षो ज्ञेय । ८९७ रेट्टग् (रेट्) परिभाषणयाचनयोः । रिरेटिष ति तः न्ति, सि थः थ, रिरेटिषामि वः मः । रिरेटिषेत् ताम् यु : तम् त, यम् व म रिरेटिषतु /तात् ताम् न्तु तात् तम् त, रिरेटिषाणि व म । अरिरेटिषत् ताम् न् : तम् त, म् अरिरेटिषाव म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy