SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 207 ५ अरिरेटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ५ अविवेणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ रिरेटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ विवेणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, रिरेटिषाञ्चकार रिरेटिषाम्बभूव।। विवेणिषाञ्चकार विवेणिषाम्बभूव। ७ रिरेटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ विवेणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ रिरेटिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ विवेणिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः । ९ रिरेटिषिष्य तित: न्ति, सि थ: थ, रिरेटिषिष्यामि वः मः। ९ विवेणिषिष्य तित: न्ति, सि थः थ, विवेणिषिष्यामि वः (अरिरेटिषिष्याव म। मः। (अविवेणिषिष्याव म। १० अरिरेटिषिष्यत् ताम् न्, : तम् त म १० अविवेणिषिष्यत् ताम् न्, : तम् त म आत्मनेपद आत्मनेपद १ रिरेटिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ विवेणिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ रिरेटिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । २ विवेणिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ रिरेटिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ विवेणिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। षामहै। ४ अरिरेटिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अविवेणिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अरिरेटिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अविवेणिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ___ष्वहि महि। ६ रिरेटिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ विवेणिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे रिरेटिषाचक्रे रिरेटिषाम्बभूव। __ कृमहे, विवेणिषाम्बभूव विवेणिषामास। ७ रिरेटिषिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम य वहि | ७ विवेणिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ रिरेटिषिता"रौरः, से साथे ध्वे. हे स्वहे स्महे। | ८ विवेणिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ रिरेटिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ विवेणिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अविवेणिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अरिरेटिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८९९ चतेग् (चत्) याचने । ८९८ वेणग् (वेण्) गतिझानचिन्तानिशामनरादित्रग्रहणेषु । १ चिचतिषति त: न्ति, सि थः थ, चिचतिषामि वः मः। | २ चिचतिषेत् ताम् युः, : तम् त, यम् व म। १ विवेणिष ति त: न्ति, सि थ: थ, विवेणिषामि वः मः। | ३ चिचतिषतु/तात् ताम् न्तु, : तात् तम् त, चिचतिषाणि व २ विवेणिषेत् ताम् युः, : तम् त, यम् व म। ३ विवेणिषतु/तात् ताम् न्तु, : तात् तम् त, विवेणिषाणि व | ४ अचिचतिषत ताम् न. : तम् त, म् अचिचतिषाव मा ५ अचिचतिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अविवेणिषत् ताम् न्, : तम् त, म् अविवेणिषाव म। षिष्म। महि। म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy