SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 208 धातुरत्नाकर तृतीय भाग ६ चिचतिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ पुप्रोथिषिता'" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।। कृम चिचतिषाम्बभूव चिचतिषामास। ९ पुप्रोथिषिष्य ति त: न्ति, सि थः थ, पुप्रोथिषिष्यामि वः ७ चिचतिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अपुप्रोथिषिष्याव म। ८ चिचतिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अपुप्रोथिषिष्यत् ताम् न्, : तम् त म ९ चिचतिषिष्यति त: न्ति, सि थः थ, चिचतिषिष्या मि वः आत्मनेपद मः। (अचिचतिषिष्याव म। १ पुप्रोथिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १० अचिचतिषिष्यत् ताम् न्, : तम् त म २ पुप्रोथिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। __ . आत्मनेपद ३ पुप्रोथिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १ चिचतिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। षामहै। २ चिचतिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | ४ अपुप्रोथिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ३ चिचतिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | षामहि। षामहै। अपप्रोथिषिष्ट षाताम षत. ष्ठाः षाथाम् इदवम, ध्वम षि ४ अचिचतिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ष्वहि ष्महि। षामहि। ६ पुप्रोथिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ५ अचिचतिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि कृमहे, पुप्रोथिषाम्बभूव पुप्रोथिषामास। प्वहि ष्महि। ७ पुप्रोथिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि ६ चिचतिषाञ्चक्रे काते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे | महि। __कृमहे, चिचतिषाम्बभूव चिचतिषामास। ८ पुप्रोथिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ चिचतिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ९ पुप्रोथिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे महि। ष्यामहे। ८ चिचतिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अपुप्रोथिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९ चिचतिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ष्यावहि ष्यामहि । ष्यामहे। ९०१ मिश्रृग् (मिथ्) मेधाहिंसनयो । १० अचिचतिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। १ मिमिथिषति तः न्ति, सि थ: थ, मिमिथिषामि वः मः। ९०० प्रोग् (प्रोथ्) पर्याप्तौ । २. मिमिथिषेत् ताम् युः, : तम् त, यम् व म। ३ मिमिथिषतु/तात् ताम् न्तु, : तात् तम् त, मिमिथिषाणि व १ पप्रोथिष ति त: न्ति, सि थ: थ, पप्रोथिषामि वः मः। २ पुप्रोथिषेत् ताम् युः, : तम् त, यम् व म। ४ अमिमिथिषत् ताम् न्, : तम् त, म् अमिमिथिषाव म। ३ पुप्रोथिषतु/तात् ताम् न्तु, : तात् तम् त, पुप्रोथिषाणि व म। ४ अपुप्रोथिषत् ताम् न्, : तम् त, म् अपुप्रोथिषाव म। | ५ अमिमिथिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अपुप्रोथिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ मिमिथिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ पुप्रोथिषानास सतुः सुः, सिथ सथुः स, स सिव सिम | कृम मिमिथिषाम्बभूव मिमिथिषामास। ___पुप्रोथिषाञ्चकार पुप्रोथिषाम्बभूव। | ७ मिमिथिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ पुप्रोथिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मिमिथिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy