SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ९ मिमिथिषिष्यति तः न्ति, सि थः थ, मिमिथिषिष्या मि वः मः । (अमिमिथिषिष्याव म। १० अमिमिथिषिष्यत् ताम् न् : तम् त म पक्षे मिमि स्थाने मिमे इति ज्ञेयम् । १ मिमिथिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमिथिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमिथिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षैषावहै षामहै। ४ अमिमिथिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अमिमिधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ मिमिथिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, मिमिथिषाम्बभूव मिमिथिषामास । ७ मिमिथिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमिथिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमिथिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमिथिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ९०२ मेधृग् (मेथ्) संगमे च । १ मिथिष ति तः न्ति, सि थः थ, मिमेथिषामि वः मः । २ मिमेथिषेत् ताम् यु:, : तम् त, यम् व म। ३ मिमेथिषतु /तात् ताम् न्तु : तात् तम् त, मिमेथिषाणि व म । ४ अमिमेथिषत् ताम् न् : तम् त, म् अमिमेथिषाव म। ५ अमिमेथिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमेथिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मिथिषाञ्चकार मिथिषाम्बभूव । ७ मिमेथिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ मिमेथिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमेथिषिष्य ति तः न्ति, सि थः थ, मिमेथिषिष्यामि वः मः । (अमिमेथिषिष्याव म। Jain Education International १० अमिमेथिषिष्यत् ताम् न् : तम् त म आत्मनेपद १ मिमेथिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमेथिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमेथिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। 209 ४ अमिमेथिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अमिमेथिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ मिमेथिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, मिथिषाम्बभूव मिमेथिषामास । ७ मिमेथिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमेथिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमेथिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावह ष्यामहे । १० अमिमेथिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९०३ चदेग् (चद्) याचने । १ चिचदिषति तः न्ति, सि थः थ, चिचदिषामि वः मः । २ चिचदिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिचदिषतु /तात् ताम् न्तु म। तात् तम् त, चिंचदिषाणि व ४ अचिचदिषत् ताम् न् : तम् त, म् अचिचदिषाव म। अचिचदिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ चिचदिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचदिषाम्बभूव चिचदिषामास । For Private & Personal Use Only ७ चिचदिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । चिचदिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ चिचदिषिष्यति तः न्ति, सि थः थ, चिचदिषिष्यामि वः मः । (अचिचदिषिष्याव म । १० अचिचदिषिष्यत् ताम् न् : तम् त आत्मनेपद १ चिचदिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy