SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 481 ६७ मखु (खड्ड्) गतौ। ६९ लखु (लङ्) गतौ। १ मामख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | यन्त, यस येथे यध्वे, ये यावहे यामहे। | १ लालख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। मामड्खर । याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । | २ लालइखयेत याताम रन, था: याथाम् ध्वम्, य वहि महि। ३ मामङ्ख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ लालख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अमामख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये | ४ अलालख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यावहि यामहि । ५ अमामङ्खिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अलाललिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ मामलामास सतुः सुः सिथ सथुः स स सिव सिम | ६ लालवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लालडाचक्रे लालडामास । ___ मामङ्खम्बभूव मामलाञ्चक्रे । ७ मामलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ लालड्डियीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मामवित्ता ष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ लालड्डित्ताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ लालड्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अमामलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अलालडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६८ रखु (रख्) गतौ। ७० रिखु (रिङ्) गतौ। १ रारख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ रेरिडखयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रारङ्ख्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रेरिडखयेत याताम रन. थाः याथाम ध्वम य वहि महि। ३ रारख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ रेरिड्खयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अरारख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरेरिख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अरारजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अरेरिविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ रारवाञ्चक्रे क्राते क्रिरे कृषे काथे कृढवे के कृवहे कृमहे ६ रेरिडामास सतुः सुः सिथ सथुः स स सिव सिम रारङ्खाम्बभूव रारङ्खामास । रेरिलाञ्चक्रे रेरिडाम्बभूव । ७ रारङ्खिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम् य वहि, महि। | ७ रेरितिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् वम्, ध्वम् य वहि, ८ रारडिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । । ९ रारविष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ रेरिड्डित्ता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे । ९ रेरिविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अरारशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। १० अरेरिडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्य ष्यावहि ष्यामहि। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy