________________
यडन्तप्रक्रिया (भ्वादिगण)
481
६७ मखु (खड्ड्) गतौ।
६९ लखु (लङ्) गतौ। १ मामख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। |
यन्त, यस येथे यध्वे, ये यावहे यामहे। | १ लालख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। मामड्खर । याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ।
| २ लालइखयेत याताम रन, था: याथाम् ध्वम्, य वहि महि। ३ मामङ्ख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ लालख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
यावहै यामहै। ४ अमामख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये | ४ अलालख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि।
यावहि यामहि । ५ अमामङ्खिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अलाललिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि।
ष्वहि, महि। ६ मामलामास सतुः सुः सिथ सथुः स स सिव सिम | ६ लालवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
लालडाचक्रे लालडामास । ___ मामङ्खम्बभूव मामलाञ्चक्रे । ७ मामलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।
७ लालड्डियीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि,
महि। ८ मामवित्ता ष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे।
८ लालड्डित्ताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे
९ लालड्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
ष्यामहे । १० अमामलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये
१० अलालडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि। ६८ रखु (रख्) गतौ।
७० रिखु (रिङ्) गतौ। १ रारख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ रेरिडखयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रारङ्ख्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रेरिडखयेत याताम रन. थाः याथाम ध्वम य वहि महि। ३ रारख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ रेरिड्खयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
यावहै यामहै। ४ अरारख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि
४ अरेरिख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
यामहि। ५ अरारजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि
५ अरेरिविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि।
ष्वहि, महि। ६ रारवाञ्चक्रे क्राते क्रिरे कृषे काथे कृढवे के कृवहे कृमहे
६ रेरिडामास सतुः सुः सिथ सथुः स स सिव सिम रारङ्खाम्बभूव रारङ्खामास ।
रेरिलाञ्चक्रे रेरिडाम्बभूव । ७ रारङ्खिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम् य वहि, महि। | ७ रेरितिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् वम्, ध्वम् य वहि, ८ रारडिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । । ९ रारविष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ रेरिड्डित्ता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे ।
९ रेरिविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अरारशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि।
१० अरेरिडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्य
ष्यावहि ष्यामहि।
महि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org