SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ 482 ७१ वल्ग (वल्ग) गतौ । १ वावल्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावल्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । १३ वावल्ग्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अवावग्यत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ अवावलिगष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ वावल्गाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वावल्गाञ्चक्रे वावल्गामास । ये यावहि ७ वावरिगषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावल्गिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावल्गिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावल्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७२ रगु (रङ्ग) गतौ। १ रारङ्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रारङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रारङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ६ रारङ्गाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रारङ्गाञ्चक्रे रारङ्गामास । ७ रारङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रारङ्गित्ताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रारङ्गिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरारङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International धातुरत्नाकर तृतीय भाग ७३ लगु (लड्ग्) गतौ । १ लालङ्ग्यंते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लालङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लालङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै । ७४ तगु (तङ्ग्) गतौ । २ १ तातङ्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तातङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । तातङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ३ ४ अरारङ्ग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अतातङ्ग्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ ५. अरारङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । अतातङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ तातङ्गाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तातङ्गाम्बभूव तातङ्गामास । ४ अलालङ्ग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अलालङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ लालङ्गामास सतुः सुः सिथ सथुः स स सिव सिम लालङ्गाञ्चक्रे लालङ्गाम्बभूव । ७ लालङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लालङ्गिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लालङ्गिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अलालङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७ तातङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्य वहि महि । तातङ्गित्ताष्ट रौर:, से साधे ध्वे, हे स्वहे स्महे । ८ ९ तातङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये यावहे यामहे । १० अतातङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy