SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ७ जुज्यूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जुज्यूषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जुज्यूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजुज्यूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९६ जुंङ् (जु) गतौ । १ जुजूषते षेते षन्ते षसे षेथे षध्वं, षे षावहे षामहें । - २ जुजूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जुजूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अजुजू षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजुजूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जुजूषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जुजूषाञ्चक्रे जुजूषाम्बभूव। ७ जुजूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जुजूषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जुजूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजुजूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९७ प्रुङ् (प्रु) गतौ । १ पुप्रूषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ पुप्रूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पुश्रूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपुप्रूषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अपुप्रूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ पुश्रूषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, पुश्रूषाम्बभूव पुश्रूषामास । Jain Education International 129 ७ पुप्रूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पुप्रूषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पुप्रूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९८ प्लुङ् (प्लु) गतौ । १ पुप्लूषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ पुप्लूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पुप्लूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपुप्लूषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अपुप्लुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ पुप्लूषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, पुप्लूषाम्बभूव पुप्लूषामास । ७ पुप्लूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । पुप्लूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ पुप्लूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ज्ये ष्यावहे ष्यामहे । १० अपुप्लूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९९ रुङ् (रु) रषणे च । २ १ रुरूषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । रुरुषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रुरूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अरूषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरुरूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रुरूषाम्बभू व वतुः वुः, विथ वधु व व विव विम, रुरूषाञ्चक्रे रुरूषामास । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy