SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 128 धातुरलाकर तृतीय भाग ७ जुगूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। | ७ बुडूषिषीष्ट थास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ जुगूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ जुडूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जुगूषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ बुडूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजुगूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजुडूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५९२ पुंङ् (घु) शब्दे। ५९४ च्युङ् (च्यु) गतौ । १ जुघूषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ चुच्यूषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ जुघूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ चुच्यूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जुघूषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै | ३ चुच्यूषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अजुघू षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचुच्यूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजुघूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि | ५ अचुच्यूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि महि। ष्वहि महि। ६ जुघूषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ चुच्यूषाञ्चके क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे कृमहे, __ जुघूषाञ्चक्रे जुघूषाम्बभूव। चुच्यूषाम्बभूव चुच्यूषामास। ७ जुघूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। | ७ चुच्यूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ जुघूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चुच्यूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ जुघूषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे | ९ चुच्यूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजुघूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ष्ये । १० अचुच्यूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५९३ डुंङ् (ङ) शब्दे । ५९५ ज्युङ् (ज्यु) गतौ । १ बुडूषते षेते षन्ते, षसे घेथे षव, षे षावहे षामहे। | १. जुज्यूषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ बुडूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जुज्यूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जुडूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ जुज्यूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अबुडूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि । ४ अजुज्यूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अबुडूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम षि ष्वहि ५ अजुज्यूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि महि। ष्वहि महि। . ६ जुड्याञ्चक्रे क्राते क्रिरे, कृषे क्राथे कदवे, के कवहे कुमहे, | ६ जुज्यूषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, बुडूषाम्बभूव बुडूषामास। | जुज्यूषाञ्चक्रे जुज्यूषामास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy