SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 127 . ८ सिस्मयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ ऊषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ९ सिस्मयिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ ऊषिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे ९ ऊषिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये व्यावहे १० असिस्मयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ज्येथाम् ष्यध्वम्, | ष्यामहे। ष्ये ष्यावहि ष्यामहि। १० औषिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ५८८ डीङ् (डी) विहायसां गतौ । १ डिडयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ५९० कुंङ् (कु) शब्दे । २ डिडयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ चुकूषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । ३ डिडयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | २ चुकूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ___षामहै। ३ चुकूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ४ अडिडयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। षामहि। ४ अचुकूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अडिडयिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि | षामहि । ष्वहि महि। ५ अचुकूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ६ डिडयिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे | महि।। कृमहे, डिडयिषाम्बभूव डिडयिषामास। चकृषाञ्चके क्राते क्रिरे, कृषे क्राथे कदवे, के कवहे कमहे, ७ डिडयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | चुकूषाम्बभूव चुकूषामास। महि। ७ चुकूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ डिडयिषिता"रौ रः, से साथे ध्वे. हे स्वहे स्महे। | ८ चुकूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ डिडयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चुकृषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ष्यामहे। १० अडिडयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अचुकूषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५८९ उंङ् (उ) शब्दे । ५९१ गुंङ् (गु) शब्दे । १ ऊषिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। - १ जुगूषते घेते षन्ते, षसे षेथे षध्व, षे पावहे षामहे। २ ऊषिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ जुगूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ ऊषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ जुगूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ___षामहै। षामहै। ४ औषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अजुगूषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ औषिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम षि ष्वहि | ५ अजुगूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि महि। ६ ऊषिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ जुगूषाम्बभू व वतुः वु:, विथ वथुः व, व विव विम, ऊषिषाञ्चके ऊषिषामास। | जुगूषाञ्चक्रे जुगूषामास। ष्महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy