SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 130 ७ रुरुषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रुरूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रुरूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरुरूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६०० पूङ् (पू) पवने । १ पिपविषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ पिपविषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिपविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपिपविषिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ४ ५ अपिपविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६०१ मूङ् (मू) बन्धने । १ मुमूषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मुमूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ मुमूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। अदिधीर्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ६ पिपविषामा स सतुः सुः, सिथ सधुः स, स सिव सिम, पिपविषाञ्चक्रे पिपविषाम्बभूव । अदिधीषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ७ पिपविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ६ दिधीर्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दिघीषाञ्चक्रे दिधीर्षामास । ७ दिधीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिपविषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिपविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिपविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अमुमूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । धातुरत्नाकर तृतीय भाग ६ मुमूषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, क्रे कृवहे कृमहे, मुमूषाम्बभूव मुमूषामास । ७ मुमूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि | ८ मुमूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मुमुषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमुमुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६०२ घृङ् (धृ) अविध्वंसने । ५ अमुमूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । १ दिधीर्षते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ दिधीर्षेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि | ३ दिधीर्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International ८ दिधीर्षिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दिधीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदिधीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये यावहिष्यामहि । ६०३ मेङ् (मे) प्रतिदाने । १ मित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । मित्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ मित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै साव है महै। ४ अमित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ अमित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy