SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 131 सामहि ६ मित्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ तित्रासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, __ मित्साञ्चक्रे मित्साम्बभूव। तित्रासाञ्चक्रे तित्रासामास। ७ मित्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ७ तित्रासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ मित्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ तित्रासिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ मित्सिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ तित्रासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अमित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतित्रासिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६०४ देङ् (दे) पालने। ६०६ श्यङ् (श्यै) गतौ। १ दित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। १ शिश्यासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। २ दित्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शिश्यासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | ३ शिश्यासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सामहै। __ सावहै सामहै। ४ अदित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि | ४ अशिश्यासत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि सामहि ५ अदित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि | ५ अशिश्यासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि महि। ष्वहि ष्महि। ६ दित्साञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे कृमहे, दव, * कृवह कृमह, ६ शिश्यासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दित्साम्बभूव दित्सामासा शिश्यासाञ्चके शिश्यासामास। ७ दित्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ७ शिश्यासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ दित्सिता"रौर:. से साथे ध्वे, हे स्वहे स्महे। महि। ९ दित्सिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ शिश्यासिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ शिश्यासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अदित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अशिश्यासिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ६०५ त्रैङ् (त्रै) पालने । ष्ये ष्यावहि ष्यामहि। १ तित्रासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। ६०७ प्यङ् (प्यै) वृद्धौ । २ तित्रासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तित्रासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | १ पिप्यासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। सामहै। २ पिप्यासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ४ अतित्रासत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि ३ पिप्यासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहि सामहै। ५ अतित्रासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | .| ४ अपिप्यासत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि ष्वहि ष्महि। सामहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy