SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 362 धातुरलाकर तृतीय भाग ५ अचिखविषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व | ८ अशिशिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। | ९ अशिशिषिष्यति त: न्ति, सि थः थ, अशिशिषिष्यामि वः ६ चिखविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मः। (आशिशिषिष्याव म। चिखविषाञ्चकार चिखविषामास । १० आशिशिषिष्यत् ताम् न्, : तम् त म ७ चिखविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १५५९ इषश् (इष्) आभीक्ष्ण्ये। इषच् ११६५ वदूपाणि। ८ चिखविषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १५६० विषश् (विष्) विप्रयोगे। विषू ५२८ वद्रूपाणि। ९ चिखविषिष्यति त: न्ति, सि थः थ, चिखविषिष्यामि वः १५६१ पुषश् (पुष्) स्नेहसेचन पुरणेषु। पुषू ६३२ मः। (अचिखविषिष्याव म। __वद्रूपाणि। १० अचिखविषिष्यत्-ताम् न्, : तम् त म १५६२ लुण्श (प्लुष्) स्नेहसेचन पुरणेषु प्लुष् ५३३ १५५७ किशोश् (किश्) विबाधने । वदूपाणि। १ चिक्लेशिषति तः न्ति, सि थ: थ, चिक्लेशिषामि वः मः। १५६३ मुषश् (मुश्) स्तेये। मुष् ५१३ वद्रूपाणि। २ चिक्लेशिषेत् ताम् युः, : तम् त, यम् व म। १५६४ पुषश् (पुष्) पुष्ट। पुष् ५३६ वद्रूपाणि। ३ चिक्लेशिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्लेशिषानि व १५६५ कुषश् (कुष्) निष्कर्षे । म। १ चुकोषिषति त: न्ति, सि थ: थ, चुकोषिषामि वः मः। ४ अचिक्लेशिषत् ताम् न्, : तम् त, म् अचिक्लेशिषाव म। २ चुकोषिषेत् ताम् युः, : तम् त, यम् व म। अचिक्लेशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | , | ३ चुकोषिषतु/तात् ताम् न्तु, : तात् तम् त, चुकोषिषानि व षिष्म। मा ६ चिक्लेशिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | | ४ अचुकोषिषत् ताम् न, : तम् त, म् अचुकोषिषाव म। चिकेशिषाञ्चकार चिक्लेशिषामास । | ५ अचुकोषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ चिकेशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चिकेशिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः।। ६ चुकोषिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ९ चिक्केशिषिष्यति त: न्ति, सि थः थ, चिक्केशिषिष्यामि वः चुकोषिषाञ्चकार चुकोषिषाम्बभूव। मः। (अचिक्केशिषिष्याव म।। ७ चुकोषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचिक्केशिषिष्यत् ताम् न्, : तम् त म ८ चुकोषिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। १५५८ अशश् (अश्) भोजने । ९ चुकोषिषिष्यति तः न्ति, सि थः थ, चुकोषिषिष्यामि वः १ अशिशिषति त: न्ति, सि थ: थ, अशिशिषामि वः मः।। मः। (अचुकोषिषिष्याव म। | १० अचुकोषिषिष्यत् ताम् न्, : तम् त म २ अशिशिषेत् ताम् युः, : तम् त, यम् व म। पक्षे चुकोस्थाने चुकुइति ज्ञेयम्। ३ अशिशिषतु/तात् ताम् न्तु, : तात् तम् त, अशिशिषानि व मा १५६६ ध्रसूश् (ध्रस्) उच्छे । ४ आशिशिषत् ताम् न, : तम् त, म आशिशिषाव म। १ दिधसिषति त: न्ति, सि थः थ, दिध्रसिषामि वः मः। ५ आशिशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | २ दिनसिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ दिनसिषतु/तात् ताम् न्तु, : तात् तम् त, दिप्रसिपानि व म। ६ अशिशिषामास सतः सः, सिथ सथः स, स सिव सिम. | ४ अदिधसिषत् ताम् न्, : तम् त, म् अदिधसिषाव म। अशिशिषाञ्चकार अशिशिषाम्बभूव। ५ अदिध्रसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ अशिशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy