SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (ऋयादिगण) 361 ४ अशिश्रन्थिषत् ताम् न्, : तम् त, म् अशिश्रन्थिषाव म। ५ अमिमर्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अशिश्रन्थिषीत षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। |६ मिमर्दिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ६ शिश्रन्थिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मिमर्दिषाचकार मिमर्दिषाम्बभूव। शिश्रन्थिषाञ्चकार शिश्रन्थिषाम्बभव। ७ मिमर्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ शिश्रन्थिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ८ मिमर्दिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ मिमर्दिषिष्यति त: न्ति, सि थ: थ, मिमर्दिषिष्यामि वः मः। ८ शिश्रन्थिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। (अमिमर्दिषिष्याव म। ९ शिश्रन्थिषिष्य ति त: न्ति, सि थ: थ, शिश्रन्थिषिष्यामि वः १० अमिमर्दिषिष्यत् ताम् न्, : तम् त म मः। (अशिश्रथिषिष्याव म। १० अशिश्रथिषिष्यत् ताम् न, : तम् त म १५५१ गुधश् (गुध्) रोषे। गुधच् ११५५ वद्रूपाणि। १५४७ मन्थश् (मन्थ्) विलोडने। मन्थ् २९२ वद्रूपाणि। १५५२ बधश् (ब) बन्धने । | १ बिभत्सति त: न्ति, सि थः थ, बिभन्सिामि वः मः। १५४८ ग्रन्थश् (ग्रन्थ्) संदर्भे । २ बिभन्त्सेत् ताम् युः, : तम् त, यम् व म। १ जिग्रन्थिषति त: न्ति, सि थ: थ, जिग्रन्थिषामि वः मः। ३ बिभन्त्सतु/तात् ताम् न्तु, : तात् तम् त, विभन्सिानि व म। २ जिग्रन्थिषेत् ताम् युः, : तम् त, यम् व म।। ४ अबिभत्सत् ताम् न, : तम् त, म अबिभन्सिाव म। ३ जिग्रन्थिषतु/तात् ताम् न्तु, : तात् तम् त, जिग्रन्थिषानि व | ५ अबिभत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व म। सिष्म। ४ अजिग्रन्थिषत् ताम् न, : तम् त, म् अजिग्रन्थिषाव मा ६ बिभन्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अजिग्रन्थिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व बिभन्त्सिाञ्चकार बिभन्सिामास । षिष्म। |७ बिभन्त्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिग्रन्थिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम, | ८ बिभत्सता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। जिग्रन्थिषाञ्चकार जिग्रन्थिषामास। ९ बिभन्त्सष्यति त न्ति सि थः थ, बिभन्सिष्यामि वः मः। ७ जिग्रन्थिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अबिभन्त्सिष्याव म। ८ जिग्रन्थिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अबिभन्सष्यत् ताम् न, : तम् त म ९ जिग्रन्थिषिष्यति तः न्ति, सि थः थ, जिग्रन्थिषिष्यामि वः १५५३ क्षुभश् (क्षुभ्) संचलने। क्षुभच् ११९९ वद्रूपाणि। मः। (अजिग्रन्थिषिष्याव म। १५५४ णभश् (नभ्) णभव्। १२०० वद्रूपाणि। १० अजिग्रन्थिषिष्यत् ताम् न्, : तम् त म १५५५ तुभश् (तुभ) तुभव १२०१ वदूपाणि। सर्वत्र बिभन्त्सि स्थाने बिभन्त्स इति शुद्धम्। १५४९ कुन्थश् (कुन्थ्) संकेशे। कुथु २८८ वद्रूपाणि। १५५६ खवश् (खव्) हेठवत्। १५५० मृदश् (मृद्) क्षोदे।। १ चिखविषति त: न्ति, सि थः थ, चिखविषामि वः मः। १ मिमर्दिषति तः न्ति, सि थ: थ, मिमर्दिषामि वः मः। २ चिखविषेत् ताम् युः, : तम् त, यम् व म। २ मिमर्दिषेत् ताम् युः, : तम् त, यम् व म । ३ चिखविषतु/तात् ताम् न्तु, : तात् तम् त, चिखविषानि व ३ मिमर्दिषतु/तात् ताम् न्तु, : तात् तम् त, मिमर्दिषानि व म। | मा ४ अमिमदिष त् ताम् न, : तम् त, म् अमिमदिषाव म। अचिखविषत ताम न. : तम त, म अचिखविषाव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy