SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ 440 धातुरत्नाकर तृतीय भाग व मा ४ अशिश्रामयिषत् ताम् न्, : तम् त, म् अशिश्रामयिषाव म।। ६ विव्यययिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अशिश्रामयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् | कृव, कृम विव्यययिषाम्बभूव विव्यययिषामास। पिष्व षिष्म। | ७ विव्यययिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ शिश्रामयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, निस ८ विव्यययिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। शिश्रामयिषाञ्चकार शिश्रामयिषामास । ९ विव्ययविषिष्यति त: न्ति, सि थः थ, विव्यययिषिष्या मि ७ शिश्रामयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । वः मः। ८ शिश्रामयिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। | १० अविव्यययिषिष्यत् ताम् न्, : तम् त म् अविव्यययिषिष्याव म। ९ शिश्रामयिषिष्यति त: न्ति, सि थः थ, शिश्रामयिषिष्यामि वः मः। (अशिश्रामयिषिष्याव म। १९०० सूत्रण (सूत्र) विमोचने । १० अशिश्रामयिषिष्यत् ताम् न्, : तम् त म | १ सुसूत्रयिषति तः न्ति, सि थ: थ, सुसूत्रयिषामि वः मः। १८९८ स्तोमण (स्तोम्) श्लाघायाम् । २ सुसूत्रयिषेत् ताम् युः, : तम् त, यम् व म। १ तुस्तोमयिषति त: न्ति, सि थः थ, तुस्तोमयिषामि वः मः। । | ३ सुसूत्रयिषतु/तात् ताम् न्तु, : तात् तम् त, सुसूत्रयिषानि व २ तुस्तोमयिषेत् ताम् युः, : तम् त, यम् व म। | ४ असुसूत्रयिषत् ताम् न, : तम् त, म् असुसत्रयिषाव म। ३ तुस्तोमयिषतु/तात् ताम् न्तु, : तात् तम् त, तुस्तोमयिषानि | ५ असुसूत्रयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अतुस्तोमयिषत् ताम् न्, : तम् त, म् अतुस्तोमयिषाव म। ६ सुसूत्रयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अतुस्तोमयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | कृम सुसूत्रयिषाम्बभूव सुसूत्रयिषामास। षिष्व षिष्म। |७ सुसूत्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ तुस्तोमयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | | ८ सुसूत्रयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृव, कृम तुस्तोमयिषाम्बभूव तुस्तोमयिषामास। . ९ सुसूत्रयिषिष्यति त: न्ति, सि थः थ, सुसूत्रयिषिष्या मि वः ७ तस्तोमयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तुस्तोमयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० असुसूत्रयिषिष्यत् ताम् न, : तम् त म् असुसूत्रयिषिष्याव ९ तस्तोमयिषिष्यति त: न्ति, सि थ: थ, तस्तोमयिषिष्या मि मा व: मः। १० अतुस्तोमयिषिष्यत् ताम् न्, : तम् त म् अतुस्तोमयिषिष्याव | १९०१ मूत्रण (मूत्र) प्रस्रवणे। म। ५- मुमूत्रयिषति तः न्ति, सि थः थ, मुमूत्रयिषामि वः मः। १८९९ व्ययण (व्यय) वित्तसमुत्सर्गे । | २ मुमूत्रयिषेत् ताम् युः, : तम् त, यम् व म । १ विव्यययिषति त: न्ति, सि थ: थ, विव्यययिषामि वः मः। | | ३ मुमूत्रयिषतु/तात् ताम् न्तु, : तात् तम् त, मुमूत्रयिषानि व म। २ विव्यययिषेत् ताम् युः, : तम् त, यम् व म। ३ विव्यययिषतु/तात् ताम् न्तु, : तात् तम् त, विव्यययिषानि | ४ अमुमूत्रयिष त् ताम् न्, : तम् त, म् अमुमूत्रयिषाव म। व मा | ५ अमुमूत्रयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अविव्यययिषत् ताम् नु, : तम् त, म अविव्यययिषाव म। | षिष्मा ५ अविव्यययिषीत् षिष्टाम् षिषुः, पीः षिष्टम् षिष्ट, षिषम् | ६ मुमूत्रयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, षिष्व विष्ण। मुमूत्रयिषाञ्चकार मुमूत्रयिषाम्बभूव। | ७ मुमूत्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy