SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 441 मा ८ मुमत्रयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ तितीरयिषिष्यति त: न्ति, सि थः थ, तितीरविषिष्यामि वः ९ मुमत्रयिषिष्यति त: न्ति, सि थ: थ, ममत्रयिषिष्यामि वः मः। | १० अतितीरयिषिष्यत् ताम् न्, : तम् त म् अतितीरविषिष्याव १० अमुमूत्रयिषिष्यत् ताम् न्, : तम् त म् अमुमूत्रयिषिष्याव मा १९०४ कत्रण (कत्र) गात्रण शैथिल्ये । १९०२ पारण (पार्) कर्मसमाप्तौ । १ चिकत्रयिषति त: न्ति, सि थः थ, चिकत्रयिषामि वः मः। १ पिपारयिषति तः न्ति, सि थ: थ, पिपारयिषामि वः मः। २ चिकत्रयिषेत् ताम् युः, : तम् त, यम् व म । २ पिपारयिषेत् ताम् युः, : तम् त, यम् व म। ३ चिकत्रयिषतु/तात् ताम् न्तु, : तात् तम् त, चिकत्रयिषानि ३ पिपारयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपारयिषानि व व मा म। ४ अचिकत्रयिष त् ताम् न, : तम् त, म् अचिकत्रयिषाव म। ४ अपिपारयिषत् ताम् न, : तम् त, म् अपिपारयिषाव म। । ५ अचिकत्रयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अपिपारयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ चिकत्रयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ६ पिपारयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकत्रयिषाञ्चकार चिकत्रयिषाम्बभूव। पिपारयिषाञ्चकार पिपारयिषामास । ७ चिकत्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ पिपारयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ चिकत्रयिषिता"रौर:, सि स्थ: स्थ. स्मि स्वः स्मः। ८ पिपारयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः।। ९ चिकत्रयिषिष्यति त: न्ति, सि थ: थ, चिकत्रयिषिष्यामि वः ९ पिपारयिषिष्यति त: न्ति, सि थः थ, पिपारयिषिष्यामि वः | मः। मः। १० अचिकत्रयिषिष्यत् ताम् न, : तम् त म् अचिकत्रयिषिष्याव १० अपिपारयिषिष्यत् ताम् न्, : तम् त म् अपिपारयिषिष्याव म। म। १९०५ गात्रण (गा) शैथिल्ये। १९०३ तीरण (तीर्) कर्मसमाप्तौ । १ जिगात्रयिषति त: न्ति, सि थः थ. जिगात्रयिषामि वः मः। १ तितीरयिषति त: न्ति, सि थः थ, तितीरयिषामि वः मः। ।२ जिगात्रयिषेत् ताम् युः, : तम् त, यम् व म । २ तितीरयिषेत् ताम् युः, : तम् त, यम् व म । ३ जिगात्रयिषतु/तात् ताम् न्तु, : तात् तम् त, जिगात्रयिषानि ३ तितीरयिषतु/तात् ताम् न्तु, : तात् तम् त, तितीरयिषानि व | वम। मा ४ अजिगात्रयिष त् ताम् न्, : तम् त, म् अजिगात्रयिषाव म। ४ अतितीरयिष त् ताम् न्, : तम् त, म् अतितीरयिषाव म। ५ अजिगात्रयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ५ अतितीरयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्व षिष्म। षिष्म। ६ जिगात्रयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ६ तितीरयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | जिगात्रयिषाञ्चकार जिगात्रयिषाम्बभूव। तितीरयिषाञ्चकार तितीरयिषाम्बभूव। ७ जिगात्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ तितीरयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिगात्रयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ तितीरयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ जिगात्रयिषिष्यति त: न्ति, सि थः थ, जिगात्रयिषिष्यामि । वः मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy