SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 442 १० अजिगात्रयिषिष्यत् ताम् न् : तम् त म् अजिगात्रयिषिष्याव म। १९०६ चित्रण (कत्र्) चित्रक्रिया कदाचिद्दृष्ट्याः । १ चिचित्रयिषति तः न्ति, सि थः थ, चिचित्रयिषामि वः मः । २ चिचित्रयिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिचित्रयिषतु /तात् ताम् न्तु तात् तम् त, चिचित्रयिषानि व म। ४ अचिचित्रयिष त् ताम् न् : तम् त, म् अचिचित्रयिषाव म । ५ अचिचित्रयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् पिष्व षिष्म । ६ चिचित्रयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, चिचित्रयिषाञ्चकार चिचित्रयिषाम्बभूव । ७ चिचित्रयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचित्रयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचित्रयिषिष्यति तः न्ति, सि थः थ, चिचित्रयिषिष्यामि वः मः । १० अचिचित्रयिषिष्यत् ताम् न्, : तम् त म् अचिचित्रयिषिष्याव म। १९०७ छिद्रण् (छिद्र्) भेदे । १ चिच्छिद्रयिषति तः न्ति, सि थः थ, चिच्छिद्रयिषामि वः मः । २ चिच्छिद्रयिषेत् ताम् यु:, : तम् त, यम् व म ३ चिच्छिद्रयिषतु /तात् ताम् न्तु, चिच्छिद्रयिषानि व म। ४ अचिच्छिद्रयिषत् ताम् न् : तम् त, म् अचिच्छिद्रयिषाव म। : तात् तम् त, ५ अचिच्छिद्रयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ चिच्छिद्रयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिच्छिद्रयिषाञ्चकार चिच्छिद्रयिषामास । ७ चिच्छिद्रयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिच्छिद्रयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिच्छिद्रयिषिष्यति तः न्ति, सि थः थ, चिच्छिद्रयिषिष्यामि वः मः । Jain Education International १० अचिच्छिद्रयिषिष्यत् ताम् न् अचिच्छिद्रयिषिष्याव म । धातुरत्नाकर तृतीय भाग : तम् त म् १९०८ मिश्रण (मिश्र) संपर्चने । १ मिमिश्रयिषति तः न्ति, सि थः थ, मिमिश्रयिषामि वः मः । मिमिश्रयिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ मिमिश्रयिषतु/तात् ताम् न्तु, तात् तम् त, मिमिश्रयिषानि व म ४ अमिमिश्रयिष त् ताम् न् : तम् त, म् अमिमिश्रयिषाव म । ५ अमिमिश्रयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमिश्रयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, मिमिश्रयिषाञ्चकार मिमिश्रयिषाम्बभूव । ७ मिमिश्रयिष्यात् स्ताम् सु., : स्तम् स्त, सम् स्व स्म । ८ मिमिश्रयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमिश्रयिषिष्यति तः न्ति, सि थः थ, मिमिश्रयिषिष्यामि वः मः । १० अमिमिश्रयिषिष्यत् ताम् न्, : तम् त म् अमिमिश्रयिषिष्याव म १९०९ वरण् (वर्) ईप्सायाम् । १ विवरयिषति तः न्ति, सि थः थ, विवरयिषामि वः मः । २ विवरयिषेत् ताम् यु:, : तम् त, यम् व म। ३ विवरयिषतु /तात् ताम् न्तु तात् तम् त, विवरयिषानि व म। ४ अविवरयिषत् ताम् न् : तम् त, म् अविवरयिषाव म। ५ अविवरयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवरयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विवरयिषाम्बभूव विवरयिषामास । ७ विवरयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । विवरयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ विवरयिषिष्यति तः न्ति, सि थः थ, विवरयिषिष्यामि वः मः । १० अविवरयिषिष्यत् ताम् न् तम् तम् अविवरयिषिष्याव मा For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy