SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ 443 सन्नन्तप्रक्रिया (चुरादिगण) १९१० स्वरण (स्वर) आक्षेपे । १९१२ कुमारण् (कुमार) क्रोडायाम् । १ सिस्वरयिषति त: न्ति, सि थ: थ, सिस्वरयिषामि वः मः। १ चुकुमारयिषति त: न्ति, सि थः थ, चुकुमारयिषामि वः २ सिस्वरयिषेत् ताम् युः, : तम् त, यम् व म।। मः। ३ सिस्वरयिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्वरयिषानि २ चुकुमारयिषेत् ताम् युः, : तम् त, यम् व म। व म। ३ चुकुमारयिषतु/तात् ताम् न्तु, : तात् तम् त, ४ असिस्वरयिषत् ताम् न, : तम् त, म् असिस्वरयिषाव म। चुकुमारयिषानि व म। ५ असिस्वरयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ अचुकुमारयिषत् ताम् न्, : तम् त, म् अचुकुमारयिषाव पिष्व षिष्म। म। ६ सिस्वरयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अचुकुमारयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् __सिस्वरयिषाञ्चकार सिस्वरयिषामास । षिष्व षिष्म। ७ सिस्वरयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।। ६ चुकुमारयिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ८ सिस्वरयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। कृव, कृम चुकुमारयिषाम्बभूव चुकुमारयिषामास। ९ सिस्वरयिषिष्यति त: न्ति, सि थः थ, सिस्वरविषिष्यामि ७ चुकुमारयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। ८ चुकुमारयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १० असिस्वरयिषिष्यत् ताम् न्, : तम् त म् ९ चकमारविषिष्यति त: न्ति, सि थः थ, चकमारयिषिष्यामि असिस्वरयिषिष्याव म। व: मः। १९११ शारण (शार्) दौर्बल्ये। १० अचकुमारविषिष्यत् ताम् न, : तम् त म् १ शिशारयिषति त: न्ति, सि थः थ, शिशारयिषामि वः मः। अचुकुमारयिषिष्याव म। २ शिशारयिषेत् ताम् युः, : तम् त, यम् व म। १९१३ कलण् (कल्) संख्यानगत्योः। ३ शिशारयिषतु/तात् ताम् न्तु, : तात् तम् त, शिशारयिषानि १ चिकलयिषति त: न्ति, सि थः थ, चिकलयिषामि वः मः। व मा २ चिकलयिषेत् ताम् युः, : तम् त, यम् व म। ४ अशिशारयिषत् ताम् न, : तम् त, म् अशिशारयिषाव म। ३ चिकलयिषतु/तात् ताम् न्तु, : तात् तम् त, चिकलयिषानि ५ अशिशारयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् व मा पिष्व षिष्म। । ४ अचिकलयिषत् ताम् न, : तम् त, म् अचिकलयिषाव मा ६ शिशारयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अचिकलयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् कव, कम शिशारयिषाम्बभूव शिशारयिषामास। षिष्व षिष्म। ७ शिशारयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिकलयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ८ शिशारयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। । कृव, कम चिकलयिषाम्बभव चिकलयिषामास। ९ शिशारविषिष्यति त: न्ति, सि थः थ, शिशारयिषिष्यामि ७ चिकलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। ८ चिकलयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। १० अशिशारयिषिष्यत् ताम् न्, : तम् त म् ९ चिकलयिषिष्यति त: न्ति, सि थः थ. चिकलयिषिष्यामि अशिशारयिषिष्याव म। व: मः। १० अचिकलयिषिष्यत् ताम् न, : तम् त म् अचिकलयिषिष्याव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy