SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ 444 १९१४ शीलण् (शील) उपधारणे । १ शिशीलयिषति तः न्ति, सि थः थ, शिशीलयिषामि वः मः । २ शिशीलयिषेत् ताम् युः तम् त, यम् व म ३ शिशीलयिषतु/तात् ताम् न्तु, : तात् तम् त, शिशीलयिषानि व म। ४ अशिशीलयिषत् ताम् न् : तम् त, म् अशिशीलयिषाव न। ५ अशिशीलयिषीत् षिष्टाम् षिषुः षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशीलयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिशीलयिषाञ्चकार शिशीलयिषामास । ७ शिशीलयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिशीलयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशीलयिषिष्यति तः न्ति, सि थः थ, शिशीलयिषिष्यामि वः मः । म् १० अशिशीलयिषिष्यत् ताम् नू, तम् त : अशिशीलयिषिष्याव म। १९१५ वेलण् (वेल्) उपदेशे । १ विवेलयिषति तः न्ति, सि थः थ, विवेलयिषामि वः मः । २ विवेलयिषेत् ताम् युः तम् त, यम् व म ३ विवेलयिषतु/तात् ताम् न्तु, : तात् तम् त, विवेलयिषानि व म। ४ अविवेलयिषत् ताम् न् : तम् त, म् अविवेलयिषाव म। ५ अविवेलयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिध्व पिष्म । ६ विवेलयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवेलयिषाञ्चकार विवेलयिषामास । ७ विवेलयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवेलयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवेलयिषिष्यति तः न्ति, सि थः ध विवेलयिषिष्यामि वः मः । १० अविवेलयिषिष्यत् ताम् न् : तम् तम् अविवेलविषिष्याव म। Jain Education International १९१६ कालण् (काल) उपदेशे । १ चिकालयिषति तः न्ति, सि थः थ, चिकालयिषामि वः धातुरत्नाकर तृतीय भाग मः । २ चिकालयिषेत् ताम् युः तम् त, यम् व म ३ चिकालयिषतु/तात् ताम् न्तु : तात् तम् त, चिकालयिषानि व म। ४ अचिकालयिषत् ताम् न् : तम् त, म् अचिकालयिषाव म । ५ अचिकालयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकालयिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम चिकालयिषाम्बभूव चिकालयिषामास । ७ चिकालयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । चिकालयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ चिकालयिषिष्यति तः न्ति, सि थः थ, चिकालयिषिष्यामि वः मः । १० अधिकालयिषिष्यत् ताम् नू, : तम् त म् अचिकालयिषिष्याव म १९१७ पल्यूलण् (पल्यूल्) लवनपवनयोः । १ पिपल्यूलयिषति तः न्ति, सि थः थ, पिपल्यूलयिषामि वः मः । २ पिपल्यूलयिषेत् ताम् यु:, : तम् त, यम् व म। ३ पिपल्यूलयिषतु /तात् ताम् न्तु, : तात् तम् त, पिपल्लयिषानिव । ४ अपिपल्यूलयिषत् ताम् न् : तम् त, म् अपिपल्यूलयिषाव म। ५ अपिपल्यूलयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपल्यूलयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पिपल्यूलयिषाम्बभूव पिपल्यूलयिषामास । ७ पिपल्यूलयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ पिपल्यूलयिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपल्यूलयिषिष्यति a: न्ति, सि थः पिपल्यूलयिषिष्यामि वः मः । थ, For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy