SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ 630 ७८१ कासृङ् (कास) शब्दकुत्सायाम् । १ चाकास्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकास्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ चाकास्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै याम है। | ४ अचाकास्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचाकासिष्ट पाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, पि वहि ष्महि । ६ चाकासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाकासानक्रे चाकासामास । ७ चाकासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकासिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चाकासिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे च्यामहे। १० अचाकासिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् व्यध्वम | ७८२ भासि (भास) दीप्ती । १ बाभास्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बाभास्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वाभास्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यायामहै। Jain Education International धातुरत्नाकर तृतीय भाग ७८३ टुभ्रासृङ् (भ्रास्) दीप्तौ । १ बाभ्रास्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बाभ्रास्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वाभ्रास्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्.. यै यावहै यामहै। ४ अवाभ्रास्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावह यामहि । ५ अवाभ्रासिष्ट षाताम् पत, ष्ठाः षाथाम् इवम् ध्वम्, षि हि ष्महि । ६ वाभ्रासामाव वतुः वुः, विथ वधु व व विव विम वाभ्रासाञ्चक्रे वाभ्रासाम्बभूव । ७ गाभ्रासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ७८४ टुम्लास (भ्लास्) दीप्तौ । २ १ बाभ्लास्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । बाभ्लास्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । बालास्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्, यै यावहै या है। ३ ४ ४ अवाभास्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अबाभ्लास्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अबाभासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष स्वहि ष्महि । अवाभ्लासिष्ट षाताम् पत, ष्ठाः षाथाम् ददवम् ध्वम्, षि ष्वहि ष्महि । ६ बाभासामाव वतुः वुः, विथ वथुः व, व विव विम, वाभासाह वाभासाम्बभूव । ६ बालासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बाभ्लासाञ्चक्रे बाभ्लासामास । ७ ७ वाभासिषीष्ट यास्ताम् रन् ष्ठा: यास्थाम् ध्वम् य वहि, महि । वाभ्लासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ बाभ्लासिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ बाभासिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बाभासिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । ९ बाभ्लासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे। ष्टये १० अवाभामिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि प्यामहि । १० अवाभ्लासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ८ बाभ्रासिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बाभ्रासिष्यते ष्येते घ्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवाभ्रासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org S1
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy