SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 629 ७७७ हेर्पङ् (हेष्) अव्यक्ते शब्द। ७७९ घुषुङ् (पुंष्) कान्तीकरणे। १ जेहेष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जोधुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जेहेष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जोघुष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जेहेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ जोधुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ अजेहेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजोधुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अजेहेषिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अजोधूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, ष्महि। ६ जेहेषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ जोधुषाचक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे जेहेषाञ्चके जेहेषामास । जोपुंषाम्बभूव जोपुंषामास । ७ जेहेषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ जोधूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जेहेषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ जोधूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जेहेषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ जोघंषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे। ष्यामहे। १० अजेहेषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये । १० अजोधूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७७८ पर्षि (प) स्नेहने। ७८० स्रंसूङ् (संस्) प्रमादे। १ पापयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ सास्रस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ पापयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ सास्रस्येत. याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पापयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ सास्रस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अपापयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असास्रस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अपापर्षिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ५ असारसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ पापर्षाञ्चके क्राते क्रिरे कषे काथे कढवे के कवहे कमहे | ६ सास्त्रसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पापर्षाम्बभूव पापर्धामास । सास्रसाञ्चक्रे सास्रसामास । ७ सास्रसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ पापर्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | महि। ८ पापर्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ सास्रसिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ पापर्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ साससिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ष्यामहे। ष्यामहे। १० अपापर्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० असारसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy