________________
यडन्तप्रक्रिया (भ्वादिगण)
539
३९९ फेल (फेल) गतौ।
४०१ षेलू (सेल) गतौ। १ पेफेल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १. सेल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पेफेल्येत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। २ सेषेल्येत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। ३ पेफेल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम,, यै | ३ सेपेल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै।
यामहै। ४ अपेफेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असेषेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
यामहि । ५ अपेफेलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ असेषेलिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्,। षि ष्वहि, महि।
६ सेपेलाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ६ पेफेलाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | सेषेलाञ्चक्रे सेषेलामास । पेफेलाञ्चके पेफेलामास ।
७ सेषेलिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् दवम्, ध्वम् य वहि, ७ पेफेलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि।
| ८ सेषेलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ पेफेलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ९ सेषेलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ पेफेलिष्यते ष्येते ध्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । प्यामहे ।
| १० असेषेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अपेफेलिष्यत ष्येताम ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये
ष्यावहि ष्यामहि। ष्यावहि ष्यामहि।
४०२ सेल (सेल्) गतौ। ४०० शेल (शेल्) गतौ।
१ सेसेल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शेशेल्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे।
| २ सेसेल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।
३ सेसेल्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम, यै २ शेशेल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शेशेल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै |
यावहै यामहै। यावहै यामहै।
४ असेसेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अशेशेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि |
यामहि । यामहि ।
५ असेसेलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अशेशेलिष्ट षाताम् षत, ष्ठा: षाथाम् इदवम् ध्वम्,।
षि ष्वहि, महि। ६ शेशेलाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, | ६ सेसेलाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे शेशेलाञ्चक्रे शेशेलामास ।
सेसेलाम्बभूव सेसेलामास । ७ शेशेलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | ७ सेसेलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य महि।
वहि, महि। ८ शेशेलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ।८ सेसेलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेशेलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ९ सेसेलिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
ष्यामहे । १० अशेशेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असेसेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि घ्यामहि।
ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org