________________
538
३९५ फुल्ल (फुल्ल्) विसकने ।
१ पोफुल्ल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पोफुल्ल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पोफुल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है।
यै
४ अपोफुल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अपोफुल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, दवम् षिष्वहि ष्महि ।
६ पोफुल्लाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पोफुल्लाञ्चक्रे पोफुल्लामास ।
७ पोफुल्लिषीष्ट यास्ताम् रन्, ष्टाः यास्थाम् ध्वम् दवम् य वहि महि ।
८ पोफुल्लिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पोफुल्लिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे ।
१० अपोफुल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि ।
३९६ चुल्ल (चुल्ल्) हावकरणे ।
१ चोचुल्ल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोचुल्ल्येत याताम् रन्, थाः याथाम् ध्वन्, य वहि महि । ३ चोचुल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै।
३९८ पेलृ (पेल्) गतौ।
१
पेपेल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पेपेल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ।
२
३ पेपेल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
४ अचोचुल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
४
अपेपेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
अपेपेलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि ।
६ पेपेलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे पेपेलाम्बभूव पेपेलामास ।
७ पेपेलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि ।
पेपेलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
पेपेलिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे ।
१० अपेपेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
६ चोचुल्लाम्बभूव वतुः वुः, विथ वथुः व, व विव विम चोचुल्लाञ्चक्रे चोचुल्लामास ।
७ चोचुल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि ।
८ चोचुल्लिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ चोचुल्लिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
धातुरत्नाकर तृतीय भाग ३९७ चिल्ल (चिल्लू) शैथिल्ये चा
१ चेचिल्ल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेचिल्ल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेचिल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है।
१० अचोचुल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
४ अचेचिल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अचोचुल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि ।
५
Jain Education International
५ अचेचिल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि ।
६ चेचिल्लाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे चेचिल्लाञ्चक्रे चेचिल्लामास ।
७ चेचिल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि ।
८ चेचिल्लिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ चेचिल्लिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अचेचिल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
८
९
For Private & Personal Use Only
www.jainelibrary.org