SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ 538 ३९५ फुल्ल (फुल्ल्) विसकने । १ पोफुल्ल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पोफुल्ल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पोफुल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अपोफुल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपोफुल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, दवम् षिष्वहि ष्महि । ६ पोफुल्लाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पोफुल्लाञ्चक्रे पोफुल्लामास । ७ पोफुल्लिषीष्ट यास्ताम् रन्, ष्टाः यास्थाम् ध्वम् दवम् य वहि महि । ८ पोफुल्लिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पोफुल्लिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अपोफुल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ३९६ चुल्ल (चुल्ल्) हावकरणे । १ चोचुल्ल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोचुल्ल्येत याताम् रन्, थाः याथाम् ध्वन्, य वहि महि । ३ चोचुल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ३९८ पेलृ (पेल्) गतौ। १ पेपेल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पेपेल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ पेपेल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचोचुल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अपेपेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अपेपेलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ पेपेलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे पेपेलाम्बभूव पेपेलामास । ७ पेपेलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि । पेपेलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । पेपेलिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अपेपेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ चोचुल्लाम्बभूव वतुः वुः, विथ वथुः व, व विव विम चोचुल्लाञ्चक्रे चोचुल्लामास । ७ चोचुल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ चोचुल्लिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोचुल्लिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । धातुरत्नाकर तृतीय भाग ३९७ चिल्ल (चिल्लू) शैथिल्ये चा १ चेचिल्ल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेचिल्ल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेचिल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। १० अचोचुल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अचेचिल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचोचुल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ५ Jain Education International ५ अचेचिल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ६ चेचिल्लाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे चेचिल्लाञ्चक्रे चेचिल्लामास । ७ चेचिल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ चेचिल्लिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेचिल्लिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेचिल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८ ९ For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy