________________
540
धातुरत्नाकर तृतीय भाग
महि।
४०३ वेहू (वेल्) गतौ।
४०५ तिल (तिल्) गतौ। १ वेवेल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ तेतिल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वेवेहल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ तेतिल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ वेवेहल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ तेतिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
यावहै यामहै। ४ अवेवेहल्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि | ४ अतेतिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
यामहि । ५ अवेवेलिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम. ढवम षि | ५ अतेतिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्व म् ध्वम्, दवम् ष्वहि, महि।
षि ष्वहि, महि। ६ वेवेलामास सुत सुः सुथ स्थुः स स सिव सिम वेवेहाल | ६ तातलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
तेतिलाशके तेतिलामास । वेवेलाम्बभूव ।
| ७ तेतिलिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ढ्वम्, ध्वम् य ७ वेवेह्रिषीष्ट यास्ताम् रन्, ष्ठा; यास्थाम् ढ्वम्, ध्वम् य वहि,
वहि, महि।
८ तेतिलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ सेसह्निता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ तेतिलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ वेवेलिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे
ष्यामहे । ष्यामहे ।
१० अतेतिलिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ध्ये १० अवेवेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये
ष्यावहि ष्यामहि। ष्यावहि ष्यामहि।
४०६ तिल्ल (तिल्ल्) गतौ। ४०४ सल (सल्) गतौ। लस्य सानुनासिकत्वे तत्र।
| १ तेतिल्ल्य ते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ संसलंयते येते यन्ते, यसे येथे यध्वे, ये यावहे गमहे।
| २ तेतिल्ल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ संसलयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ संसलँयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै |
| ३ तेतिल्लयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै
यावहै यामहै। यावहै यामहै। ४ असंसलँयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि |
| ४ अतेतिल्ल्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि ।
यामहि । ५ असंसलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् |
५ अतेतिल्लिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, ढ्वम् षि ष्वहि, महि।
षि ष्वहि, महि। ६ संसलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
६ तेतिलाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे संसलाके संसलामास ।
तेतिलाम्बभूव तेतिलामास । ७ संसलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य |
| ७ तेतिल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि।
वहि, महि। ८ संसलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ तेतिल्लिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ संसलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ तेतिल्लिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
ष्यामहे । १० असंसलिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतेतिल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org