SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 541 ४०७ पल्ल (पल्ल) गतौ। तत्र निरनुनासिकत्वे। ४१० चेल (चेल्) चलने। १ पापल्ल्य ते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चेचेल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पापल्ल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चेचेल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। पापल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चेचेल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। अपापल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | | ४ अचेचेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपापल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अचेचेलिष्ट षाताम् षत, टाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वाह, महि। ६ पापल्लाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चेचेलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पापल्लाम्बभूव पापल्लामास । चेचेलाञ्चक्रे चेचेलामास । ७ पापल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ चेचेलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ चेचेलिता"रौर: से साथे ध्वे. हे स्वहे स्महे । ९ पापल्लिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चेचेलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ___ष्यामहे । १० अपापल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अचेचेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४०८ वेल्ल (वेल्ल्) गतौ। ४९१ केल (केल्) चलने। १ वेवेल्ल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ चेकल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वेवेल्ल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ चेकल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वेवेल्ल्य ताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चेकलयताम येताम् यन्ताम, यस्व येथाम् यध्वम., यै ___ यावहै यामहै। यावहै यामहै। ४ अवेवेल्ल्य त येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ४ अचेकल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अवेवेलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अचेकलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ वेवेलामास सतुः सुः सिथ सथुः स स सिव सिम वेवेल्लाञ्चके वेवेल्लाम्बभूव । ६ चेकलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ वेवेल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, चेकलाञ्चके चेकलामास । महि। ७ चेकलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ वेवेल्लिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । वहि, महि। ९ वेवेल्लिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे | ८ चेकलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ चेकलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अवेवेल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ध्यावहि ष्यामहि। ष्यामहे । ! १० अचेकलिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ४०९ वेल्ल (वेल्ल्)। ४०८ वेल्ल वदूपाणि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy