SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ८५२ भ्यसि (भ्यस्) भये । १ बिभ्यसिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ बिभ्यसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बिभ्यसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अबिभ्यसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अबिभ्यसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ अजिग्रसिषत ताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिग्रसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ बिभ्यसिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे ६ जिग्रसिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विभ्यसिषाम्बभूव बिभ्यसिषामास । कृमहे, जिग्रसिषाम्बभूव जिग्रसिषामास । ७ बिभ्यसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि ७ जिग्रसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । महि । ८ जिग्रसिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ बिभ्यसिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ बिभ्यसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ९ जिग्रसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अबिभ्यसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १० अजिप्रसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५५ ग्लसूङ् (ग्लस्) अदने । ८५३ आङःशसुङ् (आशंस्) इच्छायाम् । १ आशिशंसिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ आशिशंसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । षै ३ आशिशंसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ६ आशिशंसिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, आशिशंसिषाञ्चक्रे आशिशंसिषामास । ७ आशिशंसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ४ आशिशंसिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ आशिशंसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । महि । ८ आशिशंसिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ आशिशंसिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० आशिशंसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५४ ग्रसूङ् (ग्रस्) अदने । १ जिग्रसिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिग्रसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिग्रसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International 193 १ जिग्लसिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिग्लसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिग्लसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ४ अजिग्लसिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अजिग्लसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिग्लसिषाञ्चक्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जिग्लसिषाम्बभूव जिग्लसिषामास । ७ जिग्लसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिग्लसिषिता” रौ र:, - से साधे ध्वे, हे स्वहे स्महे । ९ जिग्लसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिग्लसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy