SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 194 ८५६ घसुङ् (घंस्) करणे । १ जिघंसिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ जिघंसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिघंसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै ४ अजिघंसिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिघंसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ि ष्वहि ष्महि । ६ जिघंसिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जिघंसिषाञ्चक्रे जिघंसिषाम्बभूव । ७ जिघंसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिघंसिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जिघंसिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिघंसिषिष्यत ष्येताम् ष्यन्त, यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५७ ईहि (ईह्) चेष्टायाम् । ९ ईजिहिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ईजिहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ ईजिहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। २ १ पिप्लिहिषते षेते षन्ते, वसे षेथे षध्व, षे षावहे षामहे । पिप्लिहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिप्लिहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ ४ ऐजिहिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । अपिप्लिहिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ ऐजिहिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । अपिप्लिहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ ईजिहिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ईजिहिषाञ्चक्रे ईजिहिषामास । ७ ईजिहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ ईजिहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ ईजिहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० ऐजिहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International धातुरत्नाकर तृतीय भाग ८५८ अहुङ् (अंह्) गतौ । १ अञ्जिहिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । अञ्जिहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ अञ्जिहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ आञ्जिहिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ आञ्जिहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ अञ्जिहिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, अञ्जिहिषाम्बभूव अञ्जिहिषामास । ७ अञ्जिहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ अञ्जिहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ अञ्जिहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० आञ्जिहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५९ प्लिह (प्लिह) गतौ । ६ पिप्लिहिषामा स सतुः सुः, सिथ सधुः स, स सिव सिम, पिप्लिहिषाञ्चक्रे पिप्लिहिषाम्बभूव । ७ पिप्लिहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिप्लिहिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पिप्लिहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिप्लिहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy