SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 217 ८ चिचायिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ विव्ययिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ चिचायिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ विव्ययिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ष्यामहे ष्यामहे १० अचिचायिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अविव्ययिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि । ष्ये ष्यावहि ष्यामहि। ९१८ व्ययी (व्यय) गतौ । ९१९ अली (अल्) भूषणपर्याप्तिवारणेषु । १ विव्ययिषति त: न्ति, सि थः थ, विव्ययिषामि वः मः। १ अलिलिष ति त: न्ति, सि थ: थ, अलिलिषामि वः मः। २ विव्ययिषेत् ताम् युः, : तम् त, यम् व म। २ अलिलिषेत् ताम् यु:, : तम् त, यम् व म। ३ विव्ययिषतु/तात् ताम् न्तु, : तात् तम् त, विव्ययिषाणि व | ३ अलिलिषतु/तात् ताम् न्तु, : तात् तम् त, अलिलिषाणि व म। म। ४ अविव्ययिषत् ताम् न, : तम् त, म् अविव्ययिषाव म। | ४ आलिलिषत् ताम् न्, : तम् त, म् आलिलिषाव म। ५ अविव्ययिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ५ आलिलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ विव्ययिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ६ अलिलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, कृम विव्ययिषाम्बभूव विव्ययिषामास। __अलिलिषाञ्चकार अलिलिषामास । ७ विव्ययिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ अलिलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विव्ययिषिता"रौर:. सि स्थ: स्थ. स्मि स्वः स्मः। ८ अलिलिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ९ विव्ययिषिष्यति त: न्ति, सि थः थ, विव्ययिषिष्या मि वः | ९ अलिलिषिष्य ति त: न्ति, सि थ: थ, अलिलिषिष्यामि वः मः। १० अविव्ययिषिष्यत् ताम् न्, : तम् त, म् अविव्ययिषिष्याव , १० आलिलिषिष्यत् ताम् न्, : तम् त, म् आलिलिषिष्याव म। मा आत्मनेपद आत्मनेपद १ अलिलिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ विव्ययिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । २ अलिलिषेत याताम् रन, था: याथाम् ध्वम्, य वहि महि । २ विव्ययिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | ३ अलिलिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ३ विव्ययिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षैषावहै | षावहै षामहै। षामहै। | ४ आलिलिषत घेताम् षन्त, षथा: बेथाम् षध्वम्, षे षावहि ४ अविव्ययिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ५ आलिलिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि ष्वहि महि। ५ अविव्ययिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ६ अलिलिषाम्बभू व वतु: वुः, विथ वथुः व, व विव विम, ध्वहि ष्महि। __ अलिलिषाञ्चके अलिलिषामास। ६ विव्ययिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | | ७ अलिलिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि विव्ययिषाञ्चके विव्ययिषामास। महि। ७ विव्ययिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ८ अलिलिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे । महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy