SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 477 महि। ५० तक (तक्) हसने। ५२ शुक (शुक्) गतौ। १ तातक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शोशुक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ तातक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ शोशुक्त याताम् रन्, था: याथाम् ध्वम्, य वहि महि। - ३ तातक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै । ३ शोशुक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अतातक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशोशुक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतातकिष्ट षाताम् षत, ष्ठाः षाथाम् डढवम ध्वम. षि | ५ अशोशुकिष्ट षाताम् षत, ष्ठाः पाथाम् ड्ढवम् ध्वम, षि वहि, महि। प्वहि, महि। ६ तातकाजके क्राते क्रिरे कषे क्रार्थ कढवे के कवहे कमहे | ६ शोशुकाचक्र क्रात क्रिर कृष क्राथ कृढ्व क्र कृवह कमह तातकाम्बभूव तातकामास । शोशुकाम्बभूव शोशुकामास । ७ तातकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । | ७ शोशुकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ तातकिताष्ट रौर:, से साथे ध्वे, हे स्वहे स्महे । | ८ शोशकिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तातकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ शोशकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे प्यध्वे, ष्ये व्यावहे प्यामहे । ष्यामहे । १० अतातकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अशोशकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५१ तकु (तङ्क्) कृच्छ्रजीवने। ५३ बुक्क (बुक्क्) भाषणे। १ तातड्क्य ते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । १ बोबुक्क्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तातड्क्ये त याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बोबक्कयेत याताम् रन, था: याथाम ध्वम, य वहि महि। ३ तातड्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ बोबुक्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अतातड्क्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | | ४ अबोबुक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतातङ्किष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अबोबुक्किष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, पि ष्वहि, महि। ष्वहि, महि। ६ तातङ्काम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ बोबुक्काञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे तातङ्काञ्चक्रे तातङ्कामास । बोबुक्काम्बभूव बोबुक्कामास । ७ तातङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ बोबुक्किपोष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ तातङ्किताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ बोबुक्किताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तातङ्किष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ बोबुक्किष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अतातङ्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अबोबुक्ष्यित ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। । ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy